पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यपुत्रश्चराज्यमेकसहस्रकम् ॥ िवचित्रवीर्यस्तत्पुत्रोराज्यवैद्विशतंसमाः॥७५॥ पांडुश्चतनयोयस्मिन्राज्यंपंचशतंकृतम् ॥ युधिष्ठिरस्त प्र०५ स्यसुतोराज्यंपंचाशद्ब्दकम् ॥७६॥ सुयोधनेनषष्टयब्दकृतंराज्यंतःपरम् ॥ युधिष्ठिरेणनिधनंतस्यप्राप्तकुरुस्थले।॥७७॥पूर्वदेवासुरे . युद्धेयेदैत्याश्चसुरैर्हताः ॥ तेसर्वेशंतनोराज्येजन्मवंतःप्रतस्थिरे ॥७८॥ लक्षमक्षौहिणीतेषांतद्भारेणवसुंधरा ॥ शक्रस्यशरणंप्राप्तावतारंच " ततोहरे ॥७९॥ सूरस्यवसुदेवस्यदेवक्यांजन्मनाविशत् ॥ एवंकृष्णोमहावीर्योरोहिणीनिधनंगता॥८०॥पंचत्रिंशदुत्तरंशतवर्षांचभूतले । उषित्वाकृष्णचंद्रश्चततोगोलोकमागतः॥८१॥ चतुर्थचरणान्तेचहरेर्जन्मस्मृतंबुधैः ॥ इस्तिनापुरमध्यस्याऽभिमन्योस्तनयस्ततः॥८२॥ राज्यमेकसहस्रचततोऽभूजनमेजयः ॥ त्रिसहस्रकृतंराज्यंशतानीकस्ततोऽभवत् ॥८३॥पितुस्तुल्यंकृतंराज्ययज्ञदत्तस्ततःसुतः॥ राज्यं चसहस्रचनिश्चक्रस्तनयोऽभवत् ॥ ८४ ॥ सहस्रमेकंराज्यंतदुष्ट्रपालस्ततोऽभवत् । पितुस्तुल्यंकृतंराज्यंतस्माचेत्ररथस्सुतः ॥८५॥ पितुस्तुल्यंकृतंराज्यंधृतिमांस्तनयस्ततः ॥ पितुस्तुल्यंकृतंराज्यंसुषेणस्तनयोऽभवत् ॥ ८६॥ पितुस्तुल्यंकृतंराज्यंसुनीथस्तनयोऽ भवत् ॥ पितुस्तुल्यंकृतंराज्यंमषपालसुतोऽभवत् ॥ ८७ ॥ पितुस्तुल्यंकृतराज्यनचक्षुस्तनयस्ततः॥ पितुस्तुल्यकृतराज्यसुख तस्ततोऽभवत् ॥ ८८ ॥ पितुस्तुल्यंकृतंराज्यंतस्मात्पारिपुवस्सुतः ॥ पितुस्तुल्यंकृतंराज्यंसुनयस्तत्सुतोऽभवत् ॥८९॥पितुस्तु ल्यंकृतंराज्यमेधावीतत्सुतोऽभवत् । पितुस्तुल्यंकृतंराज्यंतस्माजातोनृपंजयः ॥९०॥ पितुस्तुल्यंकृतंराज्यंमृदुस्तत्तनयोऽभवत्। पितुस्तुल्यंकृतंराज्यंतिग्मज्योतेिस्तुतत्सुतः ॥ ९१ ॥पितुस्तुल्यंकृतंराज्यंतस्माज्जातोबृहद्रथः ॥ पितुस्तुल्यंकृतंराज्यंवसुदानस्ततो, }ऽभवत्॥९२॥पितुस्तुल्यंकृतंराज्यंशतानीकस्ततोऽभवत्॥पितुस्तुल्यंकृतंराज्यंतस्मादुद्यानउच्यते॥९३॥पितुस्तुल्यकुंतराज्यर्तस्माज्जा तोह्यहीनरः॥पितुस्तुल्यकृतंराज्यनिर्मिऋतनयोऽभवत्॥९४॥पितुस्तुल्यंकृतंराज्यंक्षेमकस्तत्सुतोऽभवत्।राज्यंत्यक्त्वामेधावीकलाप ग्राममश्रितः ॥९५॥म्लेच्छैश्चमरणंप्राप्तोयमलोकमतोगतः॥नारदस्योपदेशेनप्रद्योतस्तनयस्ततः॥९६॥ म्लेच्छयज्ञकृतस्तेनम्लेच्छाहन||* }}नमागताः ॥९७॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेद्वापरनृपोपाख्यानेतृतीयोऽध्यायः ॥ ३ ॥ ४ ॥