पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
वैराग्यशतके

यानि लतापल्लवानि -- तन्मयी तत्प्र ;रा - तैनिर्मितेत्यर्थः - अथवा- तन्मयी तद्विकारा * 'प्राचुर्ये विकारार्थे मयडि ' ति ङीप् । शय्या चास्तीति शेषः - सुखस्वापोचितेति भावः। तदपि तथाऽपि धनिनां धनाढयानां। द्वारि प्रतीहारप्रदेशे-नि. स्त्रीद्वार्द्वारं प्रतीहार' इत्यमरः । कृपणाः धनलिप्सापरतन्त्राः । संतापं । तदनुवर्तनाद्यायास- परितापं सहन्ते मृष्यन्ति । श्रेयोर्थिनां किं तत्रास्माकं कर्तव्यमिति भावः ।। अतः फललाभसंबन्धशून्यां प्रत्युत बलवदनिष्टानुबन्धिनीं दुरन्तसंतापकारिणीं परमकार्षण्यकर्णेजपा मिहामुत्र च कीर्तिप्रतिष्ठा- भञ्जनीं याच्ञादैन्यपरमनीचत्वाद्दूषणीयां पापिष्ठामिमां दुरीश्वर द्वारा बहिर्वितर्दिका दुराकारडाकिनीं विवेकोच्चाटनमन्त्रोणोत्सार्याने- कश्रेयस्संपादिकां वनवासजीविकां श्रियमेव समाश्रयेद्विद्वानिति तात्पर्यम् । तदुक्तं श्रीभागवते .

'चीराणि किं पथि न सन्ति ? दिशन्ति भिक्षा ?
नोवांङ्घ्रिपाः परभृतः ? सरितोऽप्यशुष्यन् ?
शुद्धा गुहाः किमु न सन्ति ? महानुभावा
यस्माद्भजन्ति यतयो धनदुर्मदान्धान् ।।इति शिखरिणीवृत्तम्।।

ये वर्तन्ते धनपतिपुरः प्रार्थना दुःखभाजो
ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः।
तेषामन्तस्स्फुरितहसितं वासराणी सरेय
ध्यानच्छेदे शिखरिकहरग्रावशय्यानिषण्णः॥ २८

 व्या.-----इदानी दुरीश्वरसेवनयाच्यादैन्यतत्परविषयाक्षिप्त- चित्तनिन्दावशेन स्वस्थ सिद्धवद्भाविश्रेयोदशां सूचयन्नाहा--य इति.