पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
नवमः सर्गः ।


मुनिजनमखभङ्गदुर्विनीतान्
 दितितनयानवधीत्स मुष्टिघातैः ।
विनयनमसतां सतां च गुप्तिः
 प्रकृतिरियं खलु पूरुवंशजा[१]नाम् ॥ ५४ ॥

दनुजवधकृताथ तस्य कीर्त्तिः
 सुरपतिसद्मनि किन्नरोपगीता ।
नयनदशशत प्रमोदबाष्पैः
 शिशिरयति स्म चिराय गोत्रशत्रोः ॥ ५५ ॥

मुनिरमुमुपनीय वेदविद्याः
 स्वयमदिशत् सकलाः सहार्थशास्त्रैः ।
सकलमपि सशस्त्रमस्त्रजालं
 कलितमनेन निजान्निजाधीशात् ॥ ५६ ॥

शकुन्तला कमितुरपत्यमर्पितं
 सुखावहं तदिदमम॑स्तं मानिनी ।
अकृत्रिमा धनमिव कालवर्धितं
 सनीविकं विबुधजनैकसाक्षिकम् ॥ ५७ ॥

इति कृष्णविरचिते भरतचरिते अष्टमः सर्गः ॥


अथ नवमः सर्गः ।

अथ तां महिषीं महीभुज-
 स्तनयान्दोलितपाणिपल्लवाम् ।
करिणीमिव पोतलोलितां
 मुनिरूचे नयशालिनीं गिरम् ॥ १ ॥


  1. 'भाजाम्' ग. पाठ:.