पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरत चरित


तस्येन्दोरिव नाथस्य लाजवर्षाणि पार्श्वयोः ।
[१]क्षत्राणीव यामिन्यः कामिन्यस्त[२]त्र तेनिरे ॥ २७ ॥

प्रयाणपटहस्तस्य नर्तयन् गृ[३]हबर्हिणः[४]
दध्वान चक्षुःश्रवसः शेषस्योल्लासयन् दृशः ॥ २८ ॥

ततो नगर्याः श्रीमत्याः शतधा निःसरद् बलम् ।
अपर्य[५] मभूत् तस्य सुरभेरिव दोहनम् ॥ २९ ॥

अथ नौभिस्त्रिपथगामगाधां साधुसेविताम् ।
स तताराङ्गविद्याभिस्त्रयीमिव जगद्विताम् ॥ ३० ॥

अगजां सगजा तस्य सभङ्गां भङ्गवर्जिता ।
वाहिनीं वाहिना चैनां स्पर्धयेवायलङ्घयत् ॥ ३१ ॥

तस्य सेना पुरो यान्ती दूर[६]दूरप्रसारिता[७]
उदितस्येव सवितुश्वकाशे दीधितिच्छटा ॥ ३२ ॥

सद्यः शाङ्कुलिकोत्खातशत्रु कण्ट कशर्कराः ।
आ हिमाद्रेः सुपन्थानः कल्पितास्तस्य शिल्पिभिः ॥ ३३ ॥

रम्योरुकदलीकाण्डां कलकीरस्वरान्विताम् ।
पयोधरतटास्तीर्णां कल्याणक्षेत्रलक्षणाम् ॥ ३४ ॥

विशालवृत्त्यावक्षिप्तमृगपूगविलोकनाम् ।
कलमालीकृताश्वासस्व कर्षकयुवेक्षिताम् ॥ ३५ ॥

कमलोत्पलसंभिन्न कुल्याम्भोमालभारिणीम् ।
स वर्त्मनि ययौ प्रौढां पश्यन् नारीमिवोर्वराम् ॥ ३६ ॥


  1. 'यामिन्यस्तत्र भानीव का',
  2. 'स्ताः प्रते' क. पाठः,
  3. 'गु',
  4. 'णम्' ग. पाठ:.
  5. ’स्त ख. पाठ:.
  6. 'रं,
  7. 'णी' ग. पाठ:.