पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
चतुर्थः सर्गः ।

[१]पञ्चधाराविशेषज्ञैः सादिभिः परिचोदिताः ।
सत्त्ववन्तोऽपि तुरगाश्चक्रुर्व्योम रजोमयम् ॥ १७ ॥

तच्चामरलसत्पार्श्वमश्वीयं नैव केवलम् ।
दिवि तत्खुरघोषोऽपि चकारोच्चैश्रवोगतिम् ॥ १८ ॥

राजेन्दुं भूवयामासुः श्यामास्ताः करिणां घटाः ।
मुक्तादामपरिस्तोमाः सतारा इव रात्रयः ॥ १९ ॥

रत्नहेमलसत्तुङ्गदन्तोल्लसितपुष्कराः ।
रेजिरे वेणुकाक्रान्तास्ते शैला इव दन्तिनः ॥ २० ॥

अपि तान् दानसुमुखान् मामोत्तुङ्गान् महाधनान् ।
परिजह्नुस्तदुचितं मातङ्गान् मार्गवर्तिनः ॥ २१ ॥

कुम्भनिक्षिप्तरत्नौघास्तोत्रारित्रप्रभाविताः
ते पोतभावमभजन नागाः परिणता अपि ॥ २२ ॥

मुक्ताः संयोजिताः साधु गुणवद्धीरनायकाः |
हारा इव रथास्तस्य तां सेनां समभूषयन् ॥ २३ ॥

सूत्रकारकृतारम्भाः पताकास्थापनान्विताः ।
नाट्यबन्धा इव रथास्ते रेजुस्तुङ्गनायकाः ॥ २४ ॥

ततस्ततकरो दिक्षु प्रतापनि धिरुज्ज्वलः ।
स भेजे विशिखां दीर्घा भास्वानिव न[२]भःस्थलीम् ॥ २५ ॥

लघवस्तस्य मलिनाः क्षुद्राः स्यन्दनपांसवः ।
अग्रादग्रादनीयन्त दुर्जना इव वायुना ॥ २६ ॥


  1. 'संचारणावे' ख. पाठः.
  2. वनस्थ' क. ग. पाठः.