पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वितीयः सर्गः ।


कथ नु सा सप्तगुणैव नाभवत्
 ततोऽधिकैरप्यवलम्बिता गुणैः ॥ २८ ॥

प्रशस्तमस्याः पदकर्म शंसितुं
 पदं क्षमं हंसगतान्यपेक्ष्य यत् ।
तदस्य सर्गादुपसर्गमग्रत-
 श्रकार वेधाः प्रपदं किमाशयः ॥ २९ ॥

त्रपागुणाकृष्टिविनम्रमध्यया
 स्मरेण गाढं गुरुणा प्रणु[१]न्नया ।
तया च तस्मिन् घनपक्षपातिन-
 स्ततः कटाक्षाः प्रथमे निपातिताः ॥ ३० ॥

स्पृहा नु मोहो नु मदो नु मान्मथ-
 स्त्रपा नु लीला नु वितर्किता नु वा ।
अभूतपूर्वा हृदि कापि विक्रिया
 विलोकयन्त्यास्तमनङ्गविभ्रमम् ॥ ३१ ॥

तदक्षियुग्मं घनपक्षसम्पुटे
 निरुद्धबाष्पं चिरमास्त निचलम् ।
निशोदबिन्दुस्थगिताग्रकेसरं
 निवातनिष्कम्पमिवोत्पलद्वयम् ॥ ३२ ॥

विलोकयन्ती नियतं पपौ गुणान्
 प्रतापमिश्रान् मधुरान् महीभृतः ।
अधत्त सा स्वेदजलार्द्रमाननं
 यतः सुधासिक्तमिवेन्दुमण्डलम् ॥ ३३ ॥


  1. 'प' क. पाठ:.