पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वादशः सर्गः ।


चिह्नन संख्यातुमिवैष दैत्यान्
 प्रत्येकमेतान् विशिखैर्जधान ॥ ५४ ॥

छिन्नैः शिरोभिर्दितिनन्दनानां
 छन्ना रणक्षोणिरकारि राज्ञा ।
मधुद्रवामोदित भीमवक्त्रै-
 र्मृत्योः कपालैरिव कीर्यभाणा ॥ ५५ ॥

संहत्य दैत्याः परिवेष्टय पत्रै-
 रेनं निजघ्नुर्निशितैः पृषत्कैः ।
रराज सोऽपि क्षतजोक्षिताङ्ग
 सन्ध्याघनच्छन्न इवोष्णरश्मिः ॥ ५६ ॥

अथ क्षणो[१]दस्तशिलीमुखोऽसौ
 निकृत्तपद्मानन[२]वीतशोभान् ।
कबन्धशेषान् दितिजानसंख्यान्
 पद्माकरान् वन्यकरीव चक्रे ॥ ५७ ॥

अन्यानिषून्मुञ्चत एव दैत्यान्
 निकृत्तकण्ठानकरोन्नरेन्द्रः ।
ते संपतन्तो मुमुचुः पुरस्तात्
 प्राणानि[३]षून् वा किसु सिंहनादान् ॥ ५८ ॥

एकेन मूर्धा नृपबाणलूनः
 पश्चान्निरस्तः सहसा करा[४]भ्याम् ।
मानं दधानेन पुरः प्रपाता-
 दाशङ्कमानेन रिपौ प्रणामम् ॥ ५९ ॥


  1. 'णा',
  2. 'पनीत',
  3. 'नमूनू वा',
  4. 'रेण ।' ग. पाठः.