पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
भरतचरिते


न दैत्यवक्षोभिदुरं बभूव
 रणे प्रहर्तुर्भिदुरं मघोनः ।
स वारणस्तस्य न वारणोऽभू-
 दैरावतः क्षीणविषाणकोटिः ॥ ४९ ॥

विक्षोभयन्तीं सुरवाहिनीं तां
 मदेन शैलानपि कम्पयन्तीम् ।
स राजसिंहः सहसा प्रसह्य
 दैत्येन्द्र मातङ्गघटां रुरोध ॥ ५० ॥

स मातलिं चोदय चोदयाश्वा-
 निति स्फुटोज्जृम्भितचापघोषः ।
अमोघमेकं समधत्त बाणं
 दैत्यान्तकं देव इवेन्दुमौलिः ॥ ५१ ॥

स तेन मुक्तेन निकृत्तकण्ठैः
 सुरद्विषामान नपुण्डरीकैः ।
अभ्यर्चयामास कृतान्तमग्रे
 दैत्योपहारैरिव त[१]र्पयिष्यन् ॥ ५२ ॥

आच्छादयामासुरमुं पृषत्कै-
 रच्छिन्नपातैररयः सुराणाम् ।
गर्जन्त एवाद्रि मुदस्तशृङ्ग-
 मासारावर्षैरिव वारिवाहाः ॥ ५३ ॥

निर्भिन्नदेहावरणान्निजाङ्गा-
 न्निर्धूय नीडा (मि ? दि) व पत्रिणस्तान् ।


  1. 'तापयि' ग. पाठ:.