पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
भरतचरिते


ततः शरदि याहि त्वं विषयं प्रति विद्विषाम् ।
तत्र नम्राननाः पश्य शाली: शत्रुवधूरिव ॥ ६३ ॥
पक्कसस्यानि राष्ट्राणि द्विषतां प्राप्य तावकाः |
वृ[१]त्त्याक्षेपेण वर्तन्तां गर्जन्तः सैनिकर्षभाः ॥ ६४ ॥
शक्तौ यातव्यमित्येके परव्यापदि केचन |
तव नैसर्गिक शक्तिर्वहनेरिव परान् प्रति ॥ ६५ ॥
अतन्त्रं हि परव्यापत् मानिनः शक्तिशालिनः ।
केसरा कि मदाक्रान्तं नाक्रमति मतङ्गजम् ॥ ६६ ॥
भिन्नमुख्यं बलं कुर्यात् पृष्ठतः पार्ष्णिशुद्धये ।
कर्षन्त्यभिन्नसङ्घातं सूत्रप्रोतमिवारयः ॥ ६७ ॥
पृष्ठकोपावरुग्णस्य पुरः[२] सिद्धि : सुदुर्लभा ।
च्छिन्नमूलस्य वृक्षस्य नहि मूर्धा फलिष्यति ॥ ६८ ॥
सुपर्ण इव सत्पत्रैर्भिषणः परपक्षिणाम् ।
आवेष्टितो महानागैः स्कन्धावारो निवेश्यताम् ॥ ६९ ॥
परिशोध्य परच्छद्मगर्तशूलादिकं भुवि ।
क्रियतां सैन्यविन्यासः पदन्यास इवाम्भसि ॥ ७० ॥
न शत्रुरवमन्तव्यः स्वदेशबलगर्वितः ।
अम्भः प्रविष्टमाक्रष्टुं ग्राहः शक्नोति दन्तिनम् ॥ ७१ ॥
आत्मानं गोपयन्नेव शक्तोऽप्याक्रामति द्विषम् ।
कृशानुः संहरत्यम्भः कुम्भस्थं न सरिद्गतम् ॥ ७२ ॥
रुद्ध्वा परपुरद्वारं मिथो बद्धक्रमा चमूः ।
अरातिमृगपूगस्य वागुरेव निवेश्यताम् ॥ ७३ ॥


  1. 'प्र' ख. ग. पाठ:.
  2. 'नः' क. ख. पाठः.