पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
नवमः सर्गः ।

न विमुञ्चति योजयत्यमुं
 बहुश: क्लेशकरेषु कर्मसु ॥ ७ ॥

यदि मुञ्चति किञ्चिदीदृशं
 स हि मन्त्रैरविचिन्त्यश [१]क्तिभिः ।
नृपभोग[२]विषेण मूर्च्छितं
 परमुत्थापयितुं समीहते ॥ ८ ॥

अहिरेव हि रत्नशालिभि-
 र्नृपसूनुर्नियमेन रक्ष्यते ।
यदि विन्दति रन्ध्रमेकदा
 सहसा हन्ति फणीव रक्षिणम् ॥ ९ ॥

तदसौ पितुरेव शासनं
 वहतां मूर्ध्नि विनीतमानसः ।
नृपमौलिनवाडरश्रियः
 कुशलं बीजमिवैकमर्पितम् ॥ १० ॥

न पुनस्स्वयमर्थयेदसौ
 नृपनिर्बन्धमृते नृपश्रियम् ।
नहि कालविपाकवर्जितं
 फलमास्वाद्यतमं भविष्यति ॥ ११ ॥

त्वमपि प्रियसंपदर्थिनी
 भव मा गाः सुतसंपदि त्वराम् ।
पतनाय भवत्यपक्षतेः
 शुकपोतस्य समुत्पतिष्णुता ॥ १२ ॥


  1. 'शिक्षिभिः' क. पाठः.
  2. 'गि' क. ग. पाठः.