पृष्ठम्:भरतकोशः-३.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धानां मध्ये एकमित्यप्रसिद्धं धझाम झीयैते त्यासाधार - अन्धस्व प्रयोजनस्थ संपत्तये करणं तल निवेशनम् । यस्य ताट्टः त्कीर्तनम् । सिद्धिहेत्वात्सिद्धिः। वथा-भद्रेश्वर झादि सिन्धुः-मेलागः (सूर्यकान्तमेलन-वः) (आ) स गरि म प ध नि सप्त (अव) स ध प म ग रेि ग स सिन्धुतरङ्गिणी-मेलरागः (मायामालगौलमेलजन्यः) (अ) स रेि ग म ध नेि स ( अव) स'नि प ध भ ग रि स सिन्धुदेश्यं-मेलरागः (जलार्णवमेलजन्यः) (आ) स रि ग म प नि स (अब) स लेि ध प म ग रि स सिन्धुभ्याशी-मेरुरागः (खरहरप्रियामेलजावः) ( आ ) स या म प ति स (अव) स नि ध घ म ग रि स सिन्धुमध्वः-देशीताल गुरुद्वयं प्लुतद्वन्द्वै लप्लुतै सिन्धुमध्यके। भान्विमु सिन्धुवलिता-राप सिन्धुरामक्रिया-मेलरागः (मायझालगौलमेलजन्य (आ) स रेि म प ध नि ध स (अब ) स नेि प . रेि ग रेि स ऋषभाल्पा सबद्दला या सिन्धुचलिता तु सा । निरुपाख्यगमकताना रिपभाल्पा षडूजबहुला च । किन्नरप्रियतानाख्यकुञ्चिता मूर्छान्विता। स्मराधिदेवता ता सु सा सिन्धुवलिता मता। कारः मञ्ज ७२६ मञ्च सिंहकः-देशीताल सिंहकेषष्ठपुतं । गुरुलधुप्तो गोलेो गुरुतलघुतः। | ऽ ऽ । ऽ ऽ । ऽ (१) सिंहवारितम्-नृतकरणम् चतुरश् शिरस्तिर्यक् खिपताकौ यदा भवेत् । अत्र चतुरस्र, स्थानं । शिरतिर्यक्रू । इतस्ततःकृतपदा पादेक्षेपस्लमाकुला। विकासिताक्षिसंयुक्ता गतिरेहाद्भता मता । सिंहध्वनिः-मेलरागः (हेमवतीमेलजन्यः) ( आ ) स रेि स ग म प ध नेि स (अ) स नि ध प म ग स युस्सिंहनड्के गौलः पलगा दद्वयं गुरुः। खपौ लौ गलद्वन्द्वं निश्शब्दं लचतुष्टयम् ऽ ऽ । ऽ । ऽ । ० ऽ । ऽ । ऽ ऽ ।।-- सिंहनन्दनः-देशीतारु तपौ स्रगौ तैौ लैल: पळपा गश्ध लद्वयम् । निश्शाब्दं लचतुष्कं च ताले स्यासिंहनन्दने । ऽ ऽ । ऽ । ऽ ऽ ० ० ॐ ! ऽ ऽ सिंहनादः-देशीताल सिंहनादे लघुट्टौगौ लधुर्गुरुरिति क्रमात्। ऽ ऽ । ऽ सा री गा ग म ए ध नि सा --मेलरागः (नीतिमतीमेलजन्यः) (आ) स रि म प ध नि स (अ) स नि ध नि प म रेि स सिंहपदः-प्रबन्ध गेयसिद्दपदाख्येन बालेन छन्दसाऽपि च । दः जगदे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/५८&oldid=99400" इत्यस्माद् प्रतिप्राप्तम्