पृष्ठम्:भरतकोशः-३.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सावेरीरागध्यानम् कुसुमावृतधम्मिलां चन्द्रकिपिव्छावतंसितप्रकोष्ठाम्। सावेरीं ध्यायामि प्रकटितवीणाधरां सितवसनाम् । रागसागरः साहसम्-सन्ध्यन्तम् स्वजीवितनिराकाङ्के व्यापारत्साहसं भवेत् । सहसैव शरीरमनपेक्ष्य कॉर्ये श्रवृत्तिः साहसम्। सहसजातम् । यथा-श्मशानाङ्के मालतीदृशैनार्थ माधवस्य महामांसविक्रयः । साहसः-रागाङ्गरागः प्रह्वांशान्यासषड्जः स्यान्ममन्द्रो मध्यतारगः। हिन्दोलसंभवो रागो साहसो गीयतेऽहिभिः। आलेोचनं तु कार्येषु मन्वानो दीर्घसूत्रताम्। अध्यवश्यति यः शीघ्रमसौ साहसिकः स्मृतः । भावविवेकः साहाय्यम्-नाव्यालङ्कार सङ्कटेऽनुगुणभाव । यथा-कुलपत्यङ्के कुलपतिवेषधरस्य रावणस्य भिक्षवसुरूपापत्तेः चित्रमायस्यानुगुणभावः । (उदात्त साहित्यप्रकाशः-श्रयकाव्यम् यस्मिन्नशेषविद्यास्थानार्थविभूतयः प्रकाशन्ते । संहित्य ससाहित्यप्रकाश एतादृशो भवति । साहुली. मेलरागः आ) (अव) कुः स रि ० ० ग म प ० ० नि ० स स ० नि ० ० प ० म ० ० ० रेि स सागः मेलागः (सूर्यकान्तमेलजन्यः) (आ) स ग म प नि स (अव) स नि ध प म ग रि स । मञ्ज साहुलीरागध्यानम् नवशक्रेोपलनीलां प्रविमलवसनां प्रवालमणिभूषाम् शिवपूजापरतन्त्रीमवेिरळमनसा च साहुलीं याये । शोकमलादिभिररालहस्तसन्दर्भ स्मृतः । हृम्भीरकालः भी, ए. 1800 इति कृत्वा तत्पूर्वमेवा सिङ्गण् इति निश्चयः । सङ्गीतसुधाकरग्रन्थनिर्माता । अयं संगीतटुधाकर, सङ्गी मतङ्ग, नैषध, वेदान्तकल्पतरुः बिचारचिन्ताभ,ि प्रयोगास वकनामकदतिल मन्थव्याख्या, वाचस्पत्यप्रभृतिग्रन्थे । भट्टशब्दस्य: भट्टनायक इति अनेन व्याख्यातम् ! अट्टाग्ढ़ेला भट्टभिनवगुप्त इति ग्रन्थकर्ता वस्तुतस्तूदिष्टः। सिद्धत्वम्--निर्वहणसन्धै (द्वतीयमङ्गलं) साद्वधस्य सिद्धभूचकवाक्यम् । यथा-अगाश्रदाल असु सिद्धा-श्रुति षड्जस्य प्रथमाश्रुतिः । इयमेव सिद्धिरिति केचित्। सिद्धावली-मेलरामः (धीरशङ्करामणमेलजन्: (अ) स रि ग म प ध नि स (अ) स नेि ए म रेि स सिद्धिः--निर्वहणसन्धौ प्रथमम्ङ्गम् अभिप्रेतार्थस्य अपूर्णप्राप्तिः सिद्धिः । यथा-सुबाहोः मदालसायाश्च समागमः मायामदालसे --प्रकृते मात्रावृत्तम् त्रयश्चतुमात्रिकाणाः अथवा पञ्चमात्रिका यः ! ल: : लक्षणम् बहूनां तु प्रधानानां नाम यत्राभिकीयैते । अभिप्रेतार्थसिद्धथर्थ सा सिद्धिरभिधीयते । प्रधानानां स्पृहणीयानां प्रयोजनान्तराणामतकिंतेोपलब्धान् परिकीर्तनम् बहूनां च प्रधानानां मध्ये यन्नामकीलैते । एकार्थसाधनकृतं सा सिद्धेिरिति कीर्तिता ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/५७&oldid=99399" इत्यस्माद् प्रतिप्राप्तम्