पृष्ठम्:भरतकोशः-३.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सान्द्रगोविन्दरामश्रेणिकुखुमातरणं एकांशेोपचेिताश्वेकप्रभजेषु च जातिषु इतिलाद्या: पुनरिदं रागानेव प्रचक्षते। तानसाधारणं तत्र युक्तिलेशो न विद्यते । सानन्दगोविन्दरागश्रेणिकुसुमास्तरणं-सूडप्रबन्ध क्रमेण लट्टा केदारः श्रीशग: स्थागौड्कः धरिणी मालवीयश्च वराटी मेघरागकः । भालवीर्दैवज्ञाखा गौण्डकृतिश्च भैरवा । धन्नसेिका वसन्तश्च गुर्जरी व मल्हारक ललितस्सप्तदशमे रागास्तावति च क्रमात्। पदानि तेषु तालाः स्युरिमे तन्नाम कीयैते । आद्यस्त्रिरसप्तदशमः द्वादशे द्रतमण्ठकाः । तृतीये नवमे चैकादशे चैव खयोदशे ! पदे पञ्चदशे सप्तदशे रूपक ईरितः । चतुर्थे मण्ठतालश्चाइतालः पश्चमे स्मृतः। विपुटष्षष्ठाष्टमयोः स्यातप्रतिमण्ठकः । चतुर्दशे षोडशे च तेनाः स्युः प्रतिालकम् भध्यमादौ पुनर्मुक्तिः शृङ्गारः साभिलाषये स्रीपुंसोरुतभस्यात्र नायकस्योपवर्णनम्। छन्दः त्वेच्छाविरवितं रूपके यन्न दृश्यते । कुसुमास्तरणेोनाम प्रबन्धः प्रीतिकृद्धरेः । मूर्छनाभेदे द्रष्टव्यम् शिबिकारोहिणे खङ्गहस्तमुष्णीषधारिणम् श्वेतवस्रधरं साधुनाटरागभर्ज भजे । रागसागरः साध्वसम्-भाणिकाङ्गम् अभूतस्य भूतोदाहरणम्। तदेव मिथ्याख्यानं साध्वसम् । शकुन्तले षष्ट-चूतानां चिरनिर्गतेत्यादि । ७१८ प्राणाभिधो एवो ज्ञेयः स सान्द्रश्च मनीषिभिः । 5 ऽ ऽ ० ० ० तत्र सामलक्षणम् । यथाहि साझां डूमादिलमन्त्रः स्तोभेऽ भिधीयते । यथाकलानासत्रापि पूरकस्तो उच्यते । यानि हि ऋाक्षरेभ्योऽभ्यधिकानि विवर्णभूतानि यानि च तानि तोभाक्षराणि मुनिराह जैमिनिश्शास्त्रम् स्तोभेो बिशेयो वोक्तव्यः सामगीतेषु सर्वदा । ब्रह्मोदितानि यान्यन्न दश तोभपदानि तु । कलानां पूरणार्थाथि भन्न सत्तनि तान्यपि । झंटुं, जगतिपवलितक, कुचझल गितिवल पशुपति दगिदिगि दिग्रे गणपति चेत्येवं ब्रह्मोक्तान्यन्न दशपदात्मकस्तोभाव प्रस्तारोीथौ द्वौ प्रतिहारोपद्रौ सहिक्षरैः ओंकाराष्वङ्गानि अथ सान्नां वान्यत्र शान्यपि विदध्यात् इति-सूत्रे उद्भाः अनुद्रा संबोधः व अभेोग लार प्रतिहार : उपद्रः निधनै शुद्ध गौडी करा कुम्भः साधारणी नान्यः सङ्गीतरत्राकरे-प्रस्तारोहीथकप्रतीहारोपद्रवनिधन हिङ्कारो ङ्कारौ कलापूरक सामाङ्गानि आद्यः प्रस्तार उीः प्रतिहारस्ततःपरम्। उपद्रवोऽथ निधनं हिङ्कारोङ्कारौ तथा । इतिःसप्तसमाचष्ट सामाङ्गानि पितामहः । उद्रहिानुद्राहकश्च सोधेो ध्रुवकस्तथा । आभोगश्चतेि नामानि क्रमादात्रेषु पञ्चसु । कलापूरकता प्रोक्ता हिङ्कारोङ्कारयोरिव -मेलरागः (हरिकाम्भोजीमेलजन्यः) (अ) स रि म प ध स (अव) स ध प म ग रि स

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/५०&oldid=99392" इत्यस्माद् प्रतिप्राप्तम्