पृष्ठम्:भरतकोशः-३.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणीतस्य प्रयोगत्वात्संभावालौकिकाः स्मृताः। स्तम्भादीनां तु बाह्यानां हेतवो नान्तराः कचेित् अतस्सविषयत्वं नो सहमाना इमे स्फुटम् ।। चाक्षुष्यो व्यञ्जकश्चेति सात्त्विकः परिकीर्तितः । सात्विकारेखा-मेलरागः (धीरशङ्कराभरणमेलजन्य स रि म प नि स (अव) स नि ध प म ग रि म ग स अभिमानमेव सादृश्यं वदन्ति । अभिमानशब्दे द्रष्टव्यम् । साधनम्--शिल्पकाङ्गम् प्राषस्तपोभिरित्यादि यद्ववस्साधनं भवेत्। व्याहारविशेषस्साधनम् । यथा-क्षपणककापालिके भवतु मन्त्रेण वशीकरोमि । सागरः साधारणम् शिशिरस्य वसन्तस्य मध्यस्थस्सभयो यथा साधारणस्तयोरेव गते साधारण: स्वरः तद्वरेधा भवेदाद्य स्वरसाधारणं परम्। जातिसाधारणमिति तयोरावं चतुर्विधम्। काकल्यन्तरषड्जैश्च मध्यमेन विशेषणात्। यदा श्रुतिसमुत्कर्षात्स्वनोलुप इवास्फुटः । अत्युत्कर्षस्तु सपयो: न भवेद्रिधयोरपि वैस्वर्याद्वयवधाना श्रुतीनां तेन जायते । गन्योस्ताभ्यां तु साङ्कर्ये स्वरव्यक्तिर्न लभ्यते । रिशेष्यादृतो गन्ये श्रुत्युत्कर्षः स्फुटो भवेतू. गान्धारो वा निषाद्वो वा विकृतो यलगीयते । तव श्रुतिसमुत्कर्षादातव्योऽसौ भनीषिणा काकलीसंयुतो यश्च यश्च स्यादन्तररान्वितः । सगन्येोरप्रयेोगेऽपि प्रोक्तो वेसरषाडत्रः । मतङ्गेनास्वरत्वेऽपि प्रयोगेोप्यनयोस्ततः। ७१७ षड्जस्याः श्रुती क्रामन् निषाः काकली भवेत् । निषादृषडूजयोरे यतः साधारणः स्मृतः । अस्याऽसाधारणत्वं स्याद्धर्मः साधारणे हेि तत् । साधारणेोऽयं गमयरस्य धर्मस्य येो भवेत् ।। साधारणं तु तद्ज्ञेयं अक्ष साधरणं बुधैः। पूर्वं षड्जै समुवायै काकली धैवतौ ततः । सचा सध्यमं तद्वत् प्रयुञ्जीनान्तरर्षभौ । धड्रजं काकलेिनं यद्वा रीत्वा षडूरुं व्रजेत्पुन त्परान्यतमं चेत्थं मध्यमं चान्तरस्वरम्। अयुज्य मध्यमो ग्राहो यद्वा परतः िस्थतः स्वल्पप्रयेोग: सर्वत्र झाकली चान्तरस्वरः । निषादः प्रथमां षाजीं ऋषभस्त्वन्तिमां श्रुतिम् धाइजीमालम्बते चेत्स्यात् षडूजनसाधारणं तदा । गाम्धारो मध्यमस्याद्यां अन्तिमां पञ्चमः श्रयेत्। श्रुतिं यदि तता मध्यसाधारणमिहोच्यते एते साधारणे साक्षाद्वीयेते कैशिकी इति । प्रामसाधारणे केचिद्वेत एवाभाषिरे । एकग्रामसमुत्पन्नास्वेकांशास्वपि जातिषु। यत्समं गानमापुतञ्जातिसाधारणं विदु रागानेवोचुरपरे जातिसाधारणं बुधा अत्र साधारणं षहजै षडूजग्रामेऽनुसंभवेि साधारणं मध्यमस्य मध्यमाम एव हि ।। धङ्कजप्रामे काकली इ विद्यते नान्तरस्वरः। सचेदवापतेत्तर्हि काकलीषरसंश्रयात् ।। अन्तरो मन्यमप्रामे नित्यमेवावतिष्ठते । तत्र चेत्काकली कापि दृश्यते सान्तराश्रयात् । अत औडुवकृत षडूजग्रामे काकलवान्वरः। मध्यमे त्वौडुवासी काकळी नैव कर्हिचित् । तनोति षट्स्वरं गीतमिति गीतविदो विदुः। एवं काकल्यन्तरे द्वे षड्जग्रामे यदा तदा । षडूजसाधारणं प्रोक्तं भरतशेन भूभुजा । तथैवान्तरक्षाकल्यौ द्वौ मध्यमगौ यदि । तदा मध्यमपूर्व स्यात्साधारणमिह स्फुटम् । जातिसाधारणमथो यथोदशं प्रतन्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/४७&oldid=99389" इत्यस्माद् प्रतिप्राप्तम्