पृष्ठम्:भरतकोशः-३.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साहित समाहितः-प्रबन्धे लाद न पौनरुक्तयमाशङ्कयै तारस्थानगसान्द्रत यतोऽत्र गाढबन्धस्य नियमो नाक्षराश्रयः संमूर्छन् स्थाविर्गेषु नादः प्रोक्तः समाहितः । समाहितिः-मुखसन्ध्यङ्गम् साम-तान मध्यमग्रामे गहीनवाङव नि ध प म रेि स समुदायः-वाद्यमबन्धः अस्य पैसार इति नामान्तरम् स्रुवातोद्यनि वाद्यन्ते यत्र पाटैर्निजैजैिः । ससुदायो भवेदेष वैसार चैत्यसौ मतः। समुदायो निजैः पाटैस्समस्तातोद्यवादनात्। चुम्बनेष्वनुकम्पायां पूत्कारेष्वभिनन्दने । अधनैकेन यद्वत्तं सर्वमेव समाप्यते कुम्भः चतुर्मात्रिक एकः द्रौ पञ्चमालिकौ त्रयश्चतुमात्रिका, ग, ग, विरहाङ्कः समुद्वत्तमथेोन्नतिः । रसे वीरे ज रौद्रे च । कुम्भ (-) केतकी कुसुमपाण्डुरदन्तः शोभते प्रवरकानहस्ती । पादौ युगपदुलुत्य स्वाङ्गुलीष्टभागगौ। अन्योन्याभिमुखीभूौ तौ यत्र स्थितौ भुवि । मध्ये मध्ये तुलाभ्यां च ताडयेतांधरातलम् । तत्समोद्वतमाख्यातं देशीनृत्तविशारदैः ।। समोत्सरितम्-मण्डलम् सभपादस्थानके तु िस्थत्वा हतौ िनरन्तरम्। ऊध्र्वप्रसारितावेतावावेष्टयोद्वेष्टय च क्रमात्। । निपातयेत्कटी देशे ततोडूी बामदक्षिणैः। भ्रामयित्वा क्रमेणाऽथ पुरो वामं प्रसारयेत् ॥ पर्यायेण विधायैवमाशासु चतसृष्वपि । मण्डलभ्रभणं कुर्याद्यत्र तत्परिकीर्तितम् । समोत्सरितसैज्ञे तन्मण्डलं नृत्यवेदिभिः । पादयैतल्यान्तरालपादेऽग्रतलसञ्चरे । पादे जङ्घाश्वस्तिकतां प्राप्त तदनु तावुभौ । संश्लिष्य घूर्णमानौचोबसृतिं चापसर्पणम् । क्रमेण कुरुतेो यत्र सा चारी परिकीर्तिता ।। समोत्सरितमत्तली संज्ञिता सध्यमे मदे । यद्वा स्वस्तिकभङ्गेन पादयोर्णमानयोः । वदन्ति केवेिदाचार्वा एतस्यामुपसर्पणम् । अपरे पुनरेतस्यां पादथे: क्रमशः पुर ॥ अन्योन्यं स्वस्तिकं चैषोस्तलसंचरसंज्ञयोः । उपसपणमाचख्योर्मदवैवण्र्यसूचकम्। समी-पुटौ स्वभावामेिनये प्रोक्तौ पुटैौ स्वाभाविकौ सौ। स्वाभाविकमवस्थानं पुटयोस्सममुच्यते । मगणस्य पुताद्यन्तै संपकेष्टाकसंज्ञके।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/३८&oldid=99380" इत्यस्माद् प्रतिप्राप्तम्