पृष्ठम्:भरतकोशः-३.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वेशीस्थानकम् पार्श्वजोरुभिस्सम्यक् स्पृशन्तै धरणीतलम्। चरणौ यत्र तेियैश्चैौ प्रसृतैौ समसूचेि वत् । अप्रतः पृष्टतः पादौ भवेतां पार्श्वतोऽथवा युगपत्खलितैौ यत्र सा समस्खलिता भता प्रकृतिस्था समा ग्रीवा सा स्याद्धथानजपादिषु। समाधिः--काव्यगुण अभियुतैर्विशेषतु योऽर्थस्येहोपलक्ष्यते तेन चार्थेन सम्पन्नः समाधिः परिकीर्तितः ।। वेमः उयागः भः उपभाद्युपदिष्टानां अर्थानां यन्नतस्तथा । प्राप्तानां चापि संक्षेपात् समाधिणिये। यतः । पाठान्तरम् यस्यार्थस्य द्वितीयस्यार्थस्याभियुक्तियुक्तैः प्रतिभातिशयवद्भि विशेषेऽपूर्व. स्वोलिखित उपपद्यते । ससाहितमनसः संपाद्य विशेषत्वात् विशिष्टः समाधिः । शब्दगुणश्च समाधिः । तदाह तेन चेति । समाधिशब्दस्य योऽर्थः परिहारलक्षणः तेन यः परिकीर्तितः परित: समन्तात् आक्रान्त्या उच्चारणे सभन्नः स च समाधिः । आक्रान्त्या उच्चारणे आरोहावरोहक्रममेव । आक्रम णेन गतितुल्यम् । उचत्वं स्थानकरणवशात् । बाह्याभ्यन्तर- प्रथवा अन्यावलम्बनं यत्स्यात्स समाधिरिति स्मृतः आरोहावरोहक्रमः समाधिरिति केचित् । तथाहि आरोहन्यवरोहन्ति क्रमेण यतयो हेि यत्। समाधिर्नाम सगुणः पूता तेन सरस्वती । छतिगाढबन्धरसात्मकावेोजप्रसादौ तद्रपत्वादारोहारोहयोः गुणसंप्वोऽयं समाधिः। समाक्षरपदा-चतुष्पदागतम् समपद्वर्णसमेता समगुरुलघुमात्रिका समायुक्ता। समताललया तद्द्वै: चतुष्पदेयं समाक्षरपदा त्यात्॥ वेमः । } साङ्कः-मेलरागः (नटभैरवीमेलजन्यः) ( ) स रेि म प नि ध न पृ ध नि स ( अक्) समपादस्थानकं स्यादवधूतं शिरस्तथा । स ध प म ग रिं स उन्मेषगतिस्तु सन्दंशो वामहस्तस्तु उन्मेषा चारिका अवेत्। समाङ्गिविच्युत: पाश्र्वस्थितिः पूर्वे प्रसारयेत्। ताडनं भ्रमितेऽग्राभ्यां चारीतून्मेपका भवेत् । समागः-प्रबन्धे नाद पाठ्यमेकं तु विज्ञेयं संस्कृतं प्राकृतं यथा। कमलाभलरेणुनरङ्गलोलसलिलादिवाक्यसैपन्नम् प्राकृतबन्धेष्वेवं संस्कृतमपि योगमुपयाति । समाधानम्-मुखसन्ध्यम् श्रीजार्थस्योपगमन सभाधान्यम् यस्मिन्वीजै तदिदानीं प्रधाननायकानुगतत्वेन सम्यगाहेितं भवतीति। यथा-वेण्यां, प्रथमे, यत्सत्यव्रतोतिश्श्रेोके यौधिष्ठि रमित्यनेन समाधानं दृप्तिम्। पुनन्र्यासः साहितिः। संक्षिप्योपक्षिप्तस्य स्पष्टता प्रतिपाद् नाथं पुनन्यसेो भणितिवैचित्र्यं सम्यगांसमन्ताद्धाने पोक्षणं त्यिमीमांस ' लोकेन सम्यक्पोषं नीतम समाधानं प्रियेोदयः । समाप्तिः–अक्स्था अभिप्रेतं समग्रं च प्रतिरूपं क्रियाफलम् । इतिवृत्ते भवेद्यस्मिन्समाप्तिरिति भण्यते ॥ ' भेोवः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/३७&oldid=99379" इत्यस्माद् प्रतिप्राप्तम्