पृष्ठम्:भरतकोशः-३.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वौ च पुळेिन्दत्य गान्धारे पक्षवञ्चितः। शाल्मल्यां चतुरस्रः स्यावेद्यां च करिहस्तकः । उत्संगो गौडदेशे तु धूर्जरे निधषे डमरुः प्रोक्तो द्युत्कले दृश्डपक्षकः । निवद्वैरनिबद्वैश्च पर्दैश्च विरुदैश्च यम् । गायन्त्येकेन तालेन स वीरश्रीरिति स्मृतः । वीरावतारः शृङ्गारतिलकः सते मङ्गल्यवचनमालापे न्यासमादिशेत् । वीरशृङ्गारभेदाभ्यां प्रबन्धोऽयं द्विधा भवेत् ।। वीरावतारो नाकः शृङ्गारतेिलकोऽपरः । श्रीरागः कौशिकी तोटी नष्ठ शुद्धवरादिका ।। वेलाकुली च हिन्दोलो मालवश्रीरिति स्फुटम् । या रागा: प्रबन्धेऽस्मिन्नन्येऽपि च रसाश्रयाः । प्रवन्धतालश्रृङ्गारवीरवैचित्र्ययेोगतः। वहन्ति ब्रह्मवैकुण्ठरुद्रविद्याधरा मुदम् ॥ सोमराजदेवः अनुसृत्य त्रिकोणत्वं करो यत्र विलोड्यते पुरत: पाइर्वयोरन्तर्यदामण्डलवृतितः। चालकज्ञास्तदा प्राहुरिदं वीरुढबन्धनम् ।। वृश्चिकः-हस्त कपिरास्यदाडुष्टो मध्यमोपरि पीडितः? । दुरो वृश्चिकस्तेन कुशाङ्कशाकुठारकम् । कुद्दालं लाङ्गलं शरं प्रेरणादि च दर्शयेत् । सङ्गीतनारायणे (राशिहस्त पूर्वोक्तकर्कटे हस्ते मध्यमाऽपस्ता यदि । किञ्चिद्वेचितगश्चेतु वृश्चिको धृश्चिके भवेत् । पाङ्गतावमीषां स्यात्पृथग्वृत्तेरभावतः ? व्यञ्चितै-इस्तप्राण पुरोभागे कुञ्चितो वा रेचितो वा प्रसारितः । यो हस्तस्तु पताकाख्यो नान्नाऽसौ व्यञ्चितो भवेत् । तथा हेि त्रितयेऽह्यस्मिंश्यतखेो वृत्तयः स्मृताः कैशिक्यारभटी वैव सात्वती भारती यथा । चतस्रो धृत्तयः प्रोक्ता नाट्यसंभवकारका । वृत्तिरित्युच्यते सा तु चतुर्धा परिकीर्तिता । कैशिकी भारती चैव सात्वत्यारभटीति च । कैशेिक्यारभटी वृत्तिः सात्वती भारतीति च । वर्तन्तेऽभिनया काश्रित्येतासामेव वृत्तिताम्। अकुर्वतां क्रियां कांचिच्छेोभामात्रेोपयोगिनाम् ॥ छन्दोऽनुगेन तालेन येन केनचिदेच्छया । स्वरैहनमहीनं वा घृतै गायन्ति गायनाः ॥ एकैकं चरणप्रान्ते वृत्तप्रान्तेऽथवा पुनः । गेयाः स्वरयुते रागे स्वरा वृते गणास्त्वमी । मखिगुखिलघुर्न स्यादादिगुभ य आदिलः । मध्यगुजों लमध्येा र: सोऽन्तगुप्तोऽन्तलः स्मृतः । सोमराजवे वृत्तीनां लक्षणानि भारत्यभ्यर्हिता यत्र वृत्तिः सा भारती मता वृत्तिः सा कैशिकी या तु वैश्यवत्सौक्ष्म्यशालिनी अभिनेयपरां शोभां काञ्चित्सम्पाद्यन्त्यपि। कुम्भ अनामिका कनीयस्याविपर्यङ्कष्टपीडने शेषंयन्त्रेोध्र्वविरले कुटिले वृषभः करः । गोमहिष्याद्यः शृङ्गाः युजान्ये श्वापदांश्च ये दर्शनीया मुनिश्रेष्ठ धनुद्वैौं खटकामुखौ।