पृष्ठम्:भरतकोशः-३.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विस्मित मनस्यन्यपरे कस्माद्वर्तमानस्तु विस्मित:: चिन्तायामद्भते चार्थे विस्मये च प्रवर्तते । विहृतलक्षणम् क्रीडाव्याजात्स्वभावाद्वा क्रियते यद्भाषणम् । प्राझेऽपि काले वचसां विहृतं तदुदाहृतम् । वीणादितन्त्रीभेदा वीणाघेोपैकतन्ञ्या स्यात्तन्त्रीभ्यां नकुलाभिधा । जितन्त्रीभिश्चितन्त्र्याख्या चिता सप्तभिरेव च । विपञ्ची नवभिः ख्याता रम्या स्यान्मत्तकोकिला । तन्त्रीणामेकविंशत्या स्थानत्रयविभूषिता । वीणादेह वीणादेहं प्रवक्ष्यामि तदङ्गानि यथाक्रमम् । शिरांसि गि देहस्य ग्रामत्रयमुदाहृतम् ॥ मन्द्रभध्यमताराख्यमुखानि त्रीणि कथ्यते । सानुपादाय चत्वारो गीतजिह्वा प्रकीर्तिता । वादी स्वराणां राजा स्यान्मन्त्री संवादिरुच्यते । स्वरो विवादी वैरी स्यादनुवादी च भृत्यवत् ॥ तेषां मार्गस्तु चत्वारः सुषिरं घनतन्तुवत्। देशीशुद्धमृदङ्गाद्या उपाङ्गा अङ्गभागेकाः । सह्यस्वराणि नेत्राणि गीतदेहस्य सप्त वै । द्वाविंशच्छतणे जाता नारदेन विवक्षिता ।। वीणाभेदा कच्छपी कुञ्जिका चेित्रा वहन्ती परिवादिनी। जया घेोषवती ज्येष्ठा नकुलीष्टति कीर्तिता (?) । महती वैष्णवी ब्राह्मी रौद्री कूमीं च रावणी । सारस्वती किलारी च सैरन्धी घोषका तथा। दशवीणास्समाख्यातास्तन्त्रीविन्यासभेदतः । (82 कुन्भः वेमभूपाल निषाद्गान्धारौ द्वे द्वे त्रिखि ऋषभधैवतैौ । सङ्गीतमकरन्दे कुम्भः सङ्गीतमकरन्दे ९४५ ! . वीणावादकलक्षणम् दुशहस्ते कथागीशं विंशहस्ते च नाटकम् त्रिंशद्धस्ते च कोल्हाटा इति गानादिनीतिका । यो वीणावादनं वेति तत्त्वतः श्रुतिजातिवत् तालालापश्कलाभिज्ञः स शान्मेक्षमृच्छतेि । तस्माद्वीणा निषेव्येतेि याज्ञवल्क्याद्योऽब्रवन् । दारव्यां समवायस्तु वीणायां समुदाहृताः । स्वराः प्रामावलङ्कारा वर्णाः स्थानानि जातयः। साधारणे च शारीर्या वीणायामेष सङ्कहः । वीरभछटोक्तदेशनिर्णय तथापि धनुजाचार्यमतमालोक्य धीमता । वीरभलटनाम्रा हि निर्मितो देशनिर्णयः ।। देशानां निर्णयविधौ ख्यातौ प्रेरितपुंखेितै। पताकश्च ततश्चोध्र्वमङ्गदेशे निरूप्यते मुख्यहस्तेऽपि चलेितो वङ्गदेशे निरूप्यते कळिङ्गे कर्तरी भूयात् प्रेरितत्वमुपाश्रित काशीदेशे च लाङ्गलो मुखाभिमुखरीकृतः कटकामुखहत्तः स्यात् काम्भोजै देशमाश्रितः । कर्णाटे च मयूरः स्यात् दक्षिणां समुपाश्रित कराटे चक्रहस्तो वक्षःस्थलमुपाश्रितः । हंसास्यः कुरुदेशस्य ललाटेऽतिनमिश्रियः (१) । कुरोः केतुकरो भूयान् कोङ्कणस्यात्ररालकः टेंकणे शुक्रतुण्डः स्यात्रिगर्ते मुष्टिरीरितः । पाञ्चवाले मुकुलो भूयात् चचैरे शिखरो मतः । कपित्थो मालचे ज्ञेयो नेपाले सूचिरीरितः मलयाले पाद्माकोशश्चोले घ चतुरः कर । लाटे तु बाणहस्तः स्यात्मृगशीर्षों सराटके । सन्दैशोऽपि च सौराष्ट्र गुजैरे ताम्रचूडकः । विदेहे विप्रकीर्णः स्याद्र्धचन्द्रे विदर्भके। द्रविळे सिंहवक्तः स्याद्यवने सकरो भवेत्। अञ्जलिः स्यात्समाख्यातो मुखान्ध्रणुतश्रितः। पौण्डे कपोतो विख्यातो पाण्ड्यार्थे गजदन्तकः ।