पृष्ठम्:भरतकोशः-३.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यावत्यै सम्यग्मिथ्याभ्यां कोटिद्वयविलम्बतः । ज्ञानात्तत्सदृशाकारप्रतीतेश्च निरासतः । तत्तद्विलक्षणास्थानाचित्ररूपकवन्नट सेयमित्येष संवित्तिग्राह्यः सामाजिकैरिह । रसहेतुविचार नन्बत्र भारते सूत्रे विभावाद्या रसस्य हेि । हेतुत्वेन समादिष्टाः कविासनया पुन रसेभ्यो भावनिष्पतिर्वैपरीत्यमिदं भवेत् । नैवमस्र स एव स्यात् कश्चिदर्थः प्रवर्तते । न रसेन विनावैधं संमतिस्तस्य दृश्यते परस्परकृता सिद्धिस्तयोरभिनयो भवेत् । रसाः शृङ्गारहास्यौ करुणो रौद्रे वीरो भयानकः । बीभत्सश्चाद्भतः शान्तो नवधेति रसो मतः ।। शान्तस्य शमसाध्यत्वात् नाटं च तदसम्भवात् । अष्टावेव रसा नाट्येष्वितेि कविद्चूचुदन् ।। रसानां जन्यजनकभाव साम्या ह्यधिरसो हावा विभावा व्यभिचारिणाम्। श्रीभत्से सति भीरूणामुत्पद्येत भयानकः । अन्योन्यजन्यजनका: भवन्त्येवमिमे रसाः । रसानां निश्चयकारणम् फलं बन्धुवधो रौद्रे विभावो वारयोश्च स जगदुस्तद्विदो रौद्रमतः कारणकारणम् ॥ रसानां सङ्करे स्थायैकत्वम् एक एव रसः स्थायी रसानां थख सङ्करः । अन्ये चास्योपकाराय जायन्ते व्यभिचारिणः । साश्रय तत्प्रधानप्रबन्धानामनुपादेयता यत सर्वोऽपि प्रेक्षकादेव रसः पर्यवसीयते कुम्भ हमरः जगद्रः रसषु वृत्तय कैशिकीवृतिराख्याता रसे श्रृङ्गारनामनि । मुख्ये वीरे सात्वता स्यात्तथा रौद्रेऽते कचित्। नियतारभटीवृत्ती रसे रौद्रसमाह्वये। भयानक च बीभत्से वीरे चापि भवेत्कचित् । भयानक्रऽद्रत हास्यं करुणे चापि भारती । सूच्यमाने रसाभासे बीभत्सेऽपि कचिद्भवेत् । शम्भो: पश्चिमवदनाद्धास्यशृङ्गारसंभवः । उत्तराद्वदनादेत्र वीरसज्ञे रसोऽभवन् । भयानकश्च बीभत्सो दक्षिणाद्वदनाद्भून् पूर्ववक्ताच सञ्जातौ रौद्राद्भतरसावुभौ । पळूचमाद्वदनाञ्जातः करुणः शान्त इत्यपि । विभावभावहीनोऽयं नवमो रस इष्यते । रागः स्वरवर्णविशेषेण ध्वनिभेदेन वा पुनः। रज्यते येन यः कश्चित् स रागः सम्भतः सताम् ॥ अथवा योऽसौ ध्वनिविशेषस्तु स्वरवर्णविभूषितः। रञ्जको जनचित्तानां स च राग उदाहृत सामान्यं च विशेषश्च लक्षणं द्विविधैं मतम् । चतुर्विधं तु सामान्यं विशेषश्चांशकादिकम् । इत्येवं रागशब्दस्य व्युत्पतिरभिधीयते । रञ्जनाञ्जायते रागो व्युत्पतिः समुदाहृत !! अश्कपर्णादिवद्रढो यौगिको वापि वाचक योगरूढोऽथवा रागो ज्ञेयः पङ्कजशब्दवत् । नन्दावर्तः स्वस्तिकश्च द्विधा रागकदम्बक रागकाकु सा रागकाकुॉवेंज्ञेयः छाया रागस्य योनिजा म कुम्