पृष्ठम्:भरतकोशः-३.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इतरेष तु देवानां मस्तक्रो मौळिरिष्यते । उतमानां महीपानां कार्यो मौलिः किरीटवान् । इतरेषां यथादेशस्वभावं परिकल्प्यते । मस्तके युवराजस्य तथा सेनापतेरपि कर्तव्यमर्धमकुटं नाट्य नाट्यविचक्षणैः । एको गानं करोत्येव यकळ: कथ्यते बुधैः । त्रिस्थाने स्वरदीर्घ च व्या यडुपुरुच्यते विरावैरमिघातैश्च बहुभिश्छन्दसोज्ज्वलः। थावद्यतो वाद्यखण्डे यतिरित्यभिधीयते । यतिलक्षणम् तालच्छन्दोऽभिरामो यो विरामः श्रुतिसौख्यदः। वाद्यते पाटरहितः सा यति: परिकीर्तिता ।। सोभराजदेव यतिग्रकरणे अङ्गलक्षणम् पाटं विनैव या शुद्धा यतिरूपं तदुच्यते । वैशावीणादियन्त्रोत्था छाया या यत्र दृश्यते । रागे सा विबुधया यन्त्रकाकुरिति स्फुटम । भरतकल्पलता दृश्यन्ते यत्र मन्त्रोत्थरागेष्वेव विचक्षणैः। बाहुल्यात्ते तु विज्ञेया छाया यन्त्रसमुद्भवा । वीणावैशादियन्त्रोत्था यन्त्रच्छाया स्मृता बुधैः। सोमराजदेव कुम्भ नादान्ता नेि:कला गूढ़ाः सकला भधुरा तथा । ललेितेंकाक्षरा भृङ्गजातिश्च रसगीतिका ।। रश्चिका चापरा पूर्णा तथालङ्करिणी मता । वैणिका ललिंता चैव त्रिस्याना सुखरा तथा । सौम्या भाषाङ्गिका चाथ वार्तिका व्यापका तथा । प्रशैसा सुभगा चेति यन्त्रजाः श्रुतयः स्मृत ।। हम्मीर यमः-हस्त तर्जनीमध्यमे सम्यक्कुञ्चिते तलमाश्रिते । शेषाः प्रसारितास्सोऽयै नान्नायं यमहस्तकः। प्राणायामे महायोगे यजमानस्य भावने । गानं द्वितीयसहितः करोति यमलेो मतः । यमलहस्तः-पाट दक्षिणः पीडयित्वाद्ये वाद्येदितरः पुनः। अवष्टभ्य पुटं हन्यात् तदा यमलहस्तकः । यथा-- कुंद २ बों हें तों हें डा हस्ताभ्यां यत्र रेफाभ्यां ऊध्र्वधातद्वयं पृथक् । विधीयते यतोः वाद्ये युगहस्तः प्रजायते । दा योगप्रद संश्लिष्टामौ पताकौ चेद्धतौ योगप्रदस्तदा। मेलने प्रतियोगे च परस्परभयं मत योगिनामचञ्चलता देहात्ममानिनां तेन नीचानां झटिति स्फुरन् उत्तमानान्तु देहादिव्यतिरिक्तात्मानेिनाम् । एकैकशीलिनां नीचान्तबहिश्यने कविन्। योगिनां सर्वथा नेति तैर्यथैकोपदिश्यते । भरतल्पलत कुम्भ