पृष्ठम्:भरतकोशः-३.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वञ्चविध आद्यपञ्चगणानां स्याद्विकृतेः पार्वतीप्रिया । इयेकत्रिंशद्वेलाः स्युर्नादावत्या विकारतः। षञ्चविधः स्तम्भ देवस्तम्भनरस्तम्भस्थिरस्तम्भमतः परः । स्थावराणां स्तम्भ इति मुनिस्तम्भश्च पश्चा पश्चशिरःप्रकारे आरात्रिकम् स्कन्धे तु किञ्चिदाश्लेष्य भ्रान्तमारात्रिकं मतम् । विस्मये दृश्यते तच पराभिप्रायवेदने ।। स्कन्धस्य मणिबन्धस्य कृर्पराङ्गष्ठयोस्तथा । वामस्य चरणस्यापि कम्पन सञ्च उच्यते । ततः स्याद्वादकः श्रेष्ठः पटहेऽङ्गष्ठसञ्वतः। वामाङ्गिसञ्चादधो वादकत्वत्यजो मतः ॥ अंशातारगर्ति विद्यादाचतुर्थस्वरादि । पञ्चहस्तम्- वाद्यम् हस्तशब्वन्वितैर्हस्तपाटैः स्यात्पञ्चहस्तकम्। अथावनद्धवाद्यस्य पटहादेर्निरूप्यते । लक्षणं द्विविधरतत्र पटहः परिकीर्तितः । मार्गद्वेशविभेदेन तत्रादौ मार्गमुच्यते । सवितस्तिकरद्वन्द्वे दैध्यें स्यात्परिधौ पुनः । षष्टयङ्गलो मध्यदेशे पृथुः खदिरदारुजः उत्तमो वीजकाष्ठविकृतो धातुमयोऽथवा । श्रृङ्गारशेखर मोक्षदेव ८७९ दक्षिणं वदनं तस्य स्यात्साधैकादशाङ्गुलम्। वाभं तु वदनं कार्य सार्थेर्दशभिरङ्गलैः । दक्षिणे वदने तस्य वलयं लोहनिर्मितम् । वामे च वलयं वत् कार्य वलीसमुद्भवम्। षाण्मासेिकत्य वत्सस्य भृतस्यादाय पारिकाम् । तथावकुण्ठ्य वलयै वामवलीसमुद्भवम् ।। संङ्कितं सप्तभिश्छिदैः शोन्वभभूतैरदृढम् ? तत्र सप्तसु रन्धेषु निक्षितैः सूक्ष्मदोरकैः । कलशाः सप्त हेमादिधातुभेदविनिर्मिताः । नियन्तव्यः श्थतरदैध्र्येण चतुरङ्गलाः । पटहस्य च वामास्यं स्यादै गुलचतुष्टयम्। विस्तारसस्यङ्गलया स्वर्णदीप्ततया तत चेष्टयेत्पटहं कण्ठे तथा पत्रिकया छढम । बाह्य कायस्य यचर्मपशोस्तत्कवलं स्मृतम् कृतान्तःसुषिरानेन घनेन वदनद्वयम् । विद्ध्यादस्य वदने दक्षिणे कवल पुनः । सर्वतोऽपि हि तच्छिद्रं पिदध्याद्वाद्यसिद्धये । गुणैः सुषिरनिक्षितैः गाढमाकृष्य यत्नवः । वामवक्तस् वलये सप्तरन्ध्रनिवेशितान् । गुणानाकृष्य सुदृढं यथास्थानं निवेशयेत्। वामस्य कवलं तत्र सप्तछिद्रनिवेशितैः। स्वर्णकलशानावेष्टय विधिवत्सुधी दक्षिणास्यस्य चलये लोहे प्रक्षिप्य भध्यतः। समुत्कृष्टस्तु सुटैः वलयं गाढतां नयेत्। कलशेभ्यो बहिर्वामवलीवलयवलिके । कच्छाकटीवेष्टनाय. सांचलाबद्धयते इद्धा ॥ इत्येवं भार्गपटहेो लक्षितः शास्त्रमार्गतः । देवता देवतानाथेनोक्तः स्वस्मिन् घडाननम् ॥ दैध्येऽध्यधरो देशीपटहः परिकीर्तितः । दक्षेिमं वदनं तस्य मितं सप्तरिजुलै वामं तु वदनं तस्य भवेत्सार्धषडङ्गलम् । यदान्तरं पशोश्चर्मजाठरं तत्प्रकीर्तितम्। उद्दलीसंज्ञकरतेन वामं वक्तं विधीयते । यन्मया मार्गपटहे लक्षणं प्रागुदीरितम् ॥ तदशेषविधातव्यममुष्मिन्पटहे बुधः । उत्तमादिविभेदेन त्रिधासौ द्विविधा भवेत् ।