पृष्ठम्:भरतकोशः-३.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुञ्चकर्तरिकासंशैः पाटैः स्यात्पञ्चकर्तरी ! अथ प्राचेशकाक्षेपप्रासादिकमथान्तरम् । नैष्क्रामश्चेति गानस्य स्थानं पञ्चविवं स्मृतम् । पञ्चतालेश्वर आलापः आगतालः स्यात्पृथग् द्विः पदपञ्चकः । चश्धत्युटेन तेनैव स्वराः पाटास्वतःपरम् । द्विवस्त्पुटमानेन पाटः पटहसम्भवैः । कार्येऽन्तरस्ततश्चाचपुटेन पट्टपञ्चकः । तद्वत्तेन स्वरः पाटास्तद्विमानेन वान्तरः । ौडुकपाँटैस्तदनुषट्रपितापुखकेण तु । पृथक्पदानि पञ्चद्विस्तेनैव स्वरपाटकाः । तद्विमानाच्छङ्कपुटैरन्तरः स्यात्ततस्तु षट् । प्रत्येकं द्विः पदानि स्य. संपकेष्टकतालतः । तालाः स्युः स्वराः पाटाः पाटैर्मुरजसंभवैः। अन्तरः पूर्ववत्पश्चादाभोगश्च विलम्बितः। प्रबन्धनाम्ना प्राङ्मानं नेतृनाभाथ मङ्गलम् ।। वाक्यमालापके न्यासः पञ्चतालेश्वरे भवेत् । वीरावतारशृङ्गारतिलकश्चेति स द्विधा । वीरश्ङ्गारयोस्तेन प्रीयन्ते सर्वदेवताः । अथ जातेिप्रमाणं च प्रकारं नामकल्पना । स्थापनं चेत् ध्रुवाणां युझेदकाः पञ्च हेतवः । वृत्ताक्षरप्रमाणस्तु जातिरित्यभिधीयते । षट्कलाष्टकलैश्चैव प्रमाणे द्वे प्रकीर्तिते । समाधैविषमाणां तु वृत्तनां तु िवधीयते • नाट्यज्ञेः .. प्रकार इति कथ्यते । कुलाचाराश्रयं नाम यथा नृणां विधीयते । तथा इथानाश्रयोपेता ध्रुवाणां नामकल्पना । यद्वा वृत्तविशेषैश्च स्वेच्छया नाम कल्पयेत् । वेमभूपालः पाणिहस्ताभिधैः पाटैः पञ्चपाणिः प्रकीर्तितः पट हस्तशब्दान्वितैर्हस्तपादैः स्यात्पश्चहस्तकम्। पाणिहस्ताभिधैः पाटैः पञ्चपाणिः प्रकीर्तितः ।। पश्मः पञ्चप्राणोद्भवो यस्मात् तस्मात्पञ्चम उच्यते। हस्तं पुष्पधुटं कृत्वा विलोक्य च ततः पुनः । कृत्वोत्सद्वं स्पृशेष्पश्चाद्दक्षिणे चरणे नटः । हस्तेन दक्षिणेन द्रग्वाम िवामकेन तु । इति पञ्चमभेदोऽयं सम्यगति प्रदर्शितः । पश्म राग रागः पङ्कमको ज्ञेयः पहीनः षाडवो भतः । रक्ताम्बरो रक्तिविशालनेस्रः श्रृंगायुक्तस्तरुणो मनस्वी प्रभातकाले विजया च नित्यं सदा प्रियः कोकिल मञ्जुभाषी स रेि ग म ध नि स --- स रेि ग म प ध सङ्गीतदर्पणा पश्चाद्यानि नख्वजा वायुजाश्चर्मलेाहशारीरजास्तथा । वीणाद्यस्तु नखजाः वंशाद्या वायुजास्तथा । चर्मजाश्च मृदङ्गाद्या लोकजा लोहचर्मजाः । शारीरजानि गीतानि वायं पञ्चविधै जगुः । पञ्चविधनादावत्याः-एकविधवाणलक्षणम् आयै त्यत्का चतुर्णा स्याद्विकारादुत्सवप्रिया। वेिना द्वितीयमन्येषां महानन्दा विकारतः ।। चतुर्णा विकृतौ हित्वा तृतीयै लहरी भवेत्। त्य तृ। तुर्य चतुर्णा स्याद्विकाराश्च जयभिधा । एतुर्णा विकृतौ हित्वा पञ्चमं कुसुमावती। . चतुरा पञ्चधेति स्याद्वाणा चैकाभिधा पुनः । सङ्गीतसार