पृष्ठम्:भरतकोशः-३.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्तनिपातनाढंकारः । प्रदेशिन्या चालेि इंकारः । सलपाणे- प्रहो मकारः । सनिगृहीतः ग घ द धाः । अर्धभिवृहीता ख ट इकाराः । पार्श्वपाणिप्रहताः त थ कारौ । अर्धार्ध पाणेिऽप्रहृतावर्धनिगृहीतैौ आलिङ्गे ढकारणकाररेपयुक्तदकारा द्विहस्तप्रहताः । धंद्रों द्वे इति मुक्तपाप्रहृतः । धि का अर्ध - पाणिप्रहतैौ निगृहीतै। एतेष्वक्षरेषु प्रयोगवशेन प्रहाराः कायौः । एतदक्षरकरणं वाछारणमित्युच्यते वाछरणं केवलं ध्वनिरेव । अथवाऽनुहारः, न तु स्पष्टतया खभावतो वा वर्णाः। तथापि ते ध्वनयः मनोनन्दनहेतवः –(त्रिपुष्करवाद्याक्षराणि ) मृदङ्गे, क ख ग घ द ठ ड ढ ६ थ द ध म र ल ह्। शेोद्ध शाक्षरीणीह पुष्करादौ नियतं संविधेयानि । षोडशी-तानः (षाडवषङ्जलीप:) म ग रेि नि ध ए ोणावती-मेलरागः (खरहरप्रियामेलजन्यः) (अं) स रेि ग म ध नेि प ध नि स (अव) स नेि म ग रेि स स्वरं वर्ण च तालं च युक्त यो धटयेत्तूयम्। शोभनध्वनिसंयुक्तः सकण्ठो गायको हि सः । सकम्पधुतम्-शिर सकम्पधुतमप्येवं चतुरै रञ्जनैः कृतम्। एवमिति कम्पितधुतसमायोगेन । सकम्यपरिवाहेित-शिर कम्पितेन समायोगं संप्राप्त परिवाहिते । लास्ये ताललये प्रोक्तं सकम्पपरिवाहितम्। सकलम्-एकतन्त्रीवाद्यभेद् तदुक्तं सकलं वाचं यतः थूलो भवेद्ध्वनिः। असंस्पर्शन तर्जन्या देरिकापत्रिकावधि । भत "" सोमेश्वरः । | । साथैते तन्त्रिकास्थाने कन्निति पाठाम्रः । तन्विका यह लकलै तदपि स्मृतम् । -बाधम् तन्त्री संलमजीवातुः स्थूलेो यत्र ध्वनिर्भवेत्। तदुक्तं सकलं वाद्यमपरेत्वन्यथा जगुः । सायैते कामिकावाद्य तदाहुः सकलाभिधम् । (अधा) स रि ग म प ध नि (अव) ध प म ग रि स नेि ध नेि स षड्रजस्य प्रथमा श्रुतिः । षड्जत्य चतुर्थं श्रुतिः। षड्जस्य चतुर्थी श्रुतिः-मण्डलीमते तारषड्जसैव । सुस्थानं सरलं श्राव्यं शुद्धझाकृविराजितम् । सप्रमाणं क्रमयुतं गीतं प्रौढ़जनप्रियम् । सकक्षकम्-मादावृत्तम् चतस्रो गाथाः सगर्वय्-दर्शनम् सगर्व तद्यदुत्फुलतारं यिरकनीनिक्रम् स्थानैस्सैष्ठतकादिषोडशमुवै: चारीमिरासप्तभि यः त्रिंशत्सप्तमितैर्युतैरमिलितैरन्यैस्त्रिभिर्हस्तकै । | व्यभेदैः करणैर्वरैरथशिरोभेदाङ्गहरैः स्फुटा सङ्कीर्णा गदिता बुधैटमुदे मेरिर्मनोहारीणी । अक्ष चतुर्वेिशातिभेदा भरतोक्ता असंयुतहस्तः संयुतास्रयोदश । आहत्य सप्तविंशत्। अन्यैस्त्रिभिरिति गेभुल, शिल, दुर, इति कोइलेोक्ताः सङ्कीर्णशि७१हस्त पूर्वोक्तमुष्टिहते तु किञ्चिद्ङ्गुष्ट एव च। ३ः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/२१&oldid=99363" इत्यस्माद् प्रतिप्राप्तम्