पृष्ठम्:भरतकोशः-३.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षति। संपूर्ण षाडव । यदा संपूर्ण गीयते तदा रिषमः शुभ्राणयो:लिपाट्पञ्चभयोश्चाल्पत्वं कार्यम्। यदा षाडवा गीयते रुदा रिषस्थाल्पत्वं कार्यम्। शेषाणां स्वराणां बहुत्वम् । अस्य वैवतामूिर्छन् । पञ्चपाणिः । चित्रे मार्गे मागधीगीतिः, पञ्च पञ्चपाणिः दक्षिणे मार्गे, पृथुला गीतिः । वीररौद्राद्भता रसाः। पदानि षाङ्जी जनितै कपालसंशो अहश्धात्र तु षड्ज एव । महत्वगन्धरणअध्यमैौ द्वावल्पे निषाद्र्षभपञ्चमाञ्च । सधैवतालय इद्दर्पभः स्यात्कलाः किल द्वादश संप्रदिष्ट । रघुनाथः गान्धारो न्यासः स्यातिबहुलत्वं तया भगस्वरयोः। ऋषभस्तु लङ्कनीय: :काले काले च । द्वादशकलंकपालं पूर्ण षाडूजयास्तथा नान्यपतिः । यस्मिशे ग्रहण्षङ्कजेऽपन्यासश्च तथा बहू। पाङ्जूषा जातेः कपालै तटूनीति स्वरोविदः। खद्वङ्गधरमित्यादि द्वादशसु कलासु द्वादशश्वननि । वीणाकणश्रवणजातकुतूहलेन देवेन् कामरिपुण परिरभ्यमाणाम् । षाढूजीं समस्तजननीसनिरुं नमाम् ि ।। षण्मात्कं-मेलागः (धीरसङ्कराभरणमेरुजन्य) (अ) स रेि ग म प ध नि से श्रुम न्धः । जगदेकः सख्यात्समक्षं भर्तुर्यदुद्धतं वृत्तमुच्यते । मसूर्ण च कविद्वर्तचरितं षिड्ज़डस्तु स अत्राल्पसुकुमारमुद्धतप्रचुरनृतै विधातव्यम् । अयं शब्दः षिद्वग, विद्रकः, सिङ्गटः, सिङ्गड, सिङ्गकः षोडशाक्षरम्-अवनद्धाङ्गम् आङ्गिके-क ट तू त थ र ऊध्र्वे —ग द् आलिङ्गे-ख ठ ण ध ल. इति षोडशाक्षराणि । स्रव्यश्चनसंयोगेनाक्षरा व्याङ्गिकादौ वाक्षरणानि भवन्ति संयोगलु स्रव्यञ्जनयोगेन द्विध । स्वरास्तु- अ आ इ ई उ ए ओ अं इति । कारस्तु स्वरसंयोगेन क कि कु के को कं स्वकारस्तु खि खु खो शु गे घ धि धु घेो ठ ठा ठेि ठेो ठं ढ कारस्तु द्वे द्वौ त ता तेि ते थ था िथे ठकारानुबन्धाः ककारख्य णानुवन्धो हकारस्य छ झे षानुबन्धः कारस्य द्वै . इति. तेषामुत्पत्तिः। आङ्किके द्विपुष्करे समइस्मनिपाताद्वकारः। तत्रौवाङ्गलीप्रचलनाद्धकारः। तत्रैवावष्टम्भाकारः। तत्रैवार्थः निगृहीतात्थकारः । । तत्रैव दक्षिणमुखे। पाणिनिपीडितात् कारः । तत्रैव वाङ्गलेिकुञ्चनात्कुकारः । ऊध्र्वकवामयोरसम

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/२०&oldid=99362" इत्यस्माद् प्रतिप्राप्तम्