पृष्ठम्:भरतकोशः-३.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नावेश्मविभाग दध्यैविस्तरतस्तत्स्यात्तदर्धन मितं पुनः । नृणां वोडाभिर्दण्डैर्मितसायाभतो मतम् । त्रिरष्टभिस्तु विस्तारे तत्र सूत्रं प्रसारयेत् । ताधिा गदितं वेश्म विकृष्टं चतुरश्रधृकम् त्र्यश्च चेति पुनर्मध्यं दीर्घ सममिति द्विधा । तत्रार्ड देवतागारमतिदीर्घमनुत्तमम् । चतुरस्र च यदीर्घ भूपतीनां तदीरितम् ।। शूद्रादिहीनवर्णानां वेश्म त्र्यश्रमिोदितम् । प्रेक्षागृहाणां निर्माणे प्रमाणं विश्वकर्मणा। भूशुद्धिं बलिकर्मादि कृत्वा भित् िप्रयोजयेत्। भितिव्यापारवृत्तौ तु स्तम्भानां स्थापनं भवेत् । शुभे दिने सानुकूले स्थिरनक्षत्रलग्नयः । स्तम्भानां स्थापनं कुर्यातूिरात्रेपोषितो गुरुः । स्तम्भास्तु खादिराः साजा पानसा अकुचन्दनाः । अग्रन्थो ह्यसुषिराः स्थूलाश्वानपिच्छुल मन्त्रः यथाचलेो गुरुर्मेरुः हिमवांश्च यथाचल यथावहो नरेन्द्रस्य तथा त्वमचलेो भव । एवं मन्त्रं समुवायै स्थापयेतत्र म्भणम् कुम्भः तेषां मूलानि यत्नेन सिकताभिः प्रपूरयेत्। विदध्याद् दीर्घविस्तारो पात्रनाट्यानुरूपत दामोदरस्तु-हस्तविंशतिविस्तारङ्गभूमिर्मनोहरा। इत्याह ॥ शालामध्येन कर्तव्यं स्तम्भानां स्थापनं बुधैः। कुर्यादुपरिभागं तु दारुवृद्धिभिरावृतम् गवाक्षौ भित्तयश्चित्रैः सालभञ्जीभिरन्विताः । कलशैश्च पताकाभि: वितानैस्तोरणैरपि । ऊध्र्वभागो युतः कार्यः पुष्पमाल्यैरलङ्कतम् अधोभागे कुट्टिमः स्यात् सुधाभिः परिलेपितः । नातिश्लक्ष्णं स्थलं कुर्यात्पादो न स्खलेितो यथा। ८७० | नाट्यस्य लोकप्राधान्यम् धाभ्नारिखतयभागेल नेपथ्ये पश्चिमदिशि । कारयेत्तत्र पात्राणां वेशनातोद्का कचः (?) । सङ्गीतनारायणे निर्मितिर्नाटयशालाया निवेशोऽथ सभापतेः सन्निवेशः सभायाश्च सर्वरंगाथंकीर्तन्म । कीर्तनं पूर्वरङ्गाङ्गं प्रत्याहारादिलक्षणः । सभ्यग्नान्दीलक्षण ध्रवासोपोहना तत शानस्याथ प्रवेशाश्च तथैवाङ्गनिरूपणम् प्रत्यङ्गलक्ष्मोपाङ्गानां लक्ष्माभिनयलक्षणम् हस्तस्याकरणं हस्तक्षेत्रस्यापि च लक्षणम् प्रचारो हस्तयोस्तद्वद्धस्तकर्माण्यनुक्रमात्। स्थानकानि तथा घाय द्विविधा मण्डलान्यपि ।। द्विविधानि तथा नृत्तकरणानि तथव च । तानेि चोट्यूतिपूर्वाणि कछासाश्च सरेचका । करणैरभिनिवृत्तां अङ्गहारा द्विधा ततः। वृत्तयश्च तथा न्यायाश्चातुर्विध्यमुपाश्रिताः । देशीनृत्तचिधिद्वेधा तथा परिवडिर्मता । नृत्तं पेरणिनातस्य लक्षणं प्रात्रलक्ष्म च ।। लास्याङ्गानां तथा लक्ष्मोपाध्यायाचार्ययोस्तथा । नटीनर्तकयोस्तद्वलक्ष्म वैताळेिकस्य च । लक्षणं रेचकस्याथ देशीनृताभिधां तथा। लक्षणे रासकादीनां लक्ष्म कोलाटिकस्य तु नृत्तश्रमविधिस्तद्वत्सप्रदायस्य लक्षणम्। तद्रताश्च गुणा दोधाः क्रमेणैतत्प्रकाश्यते । नाट्यै लोकप्रमाणम् नानाशीलाः प्रकृतयः शीले नाटयं प्रतिष्ठितम्। तस्मालोकप्रमाणं हि नाटयं ज्ञेयं प्रयोक्तृभि कुम्भ कुम्भ नाट्यस्य लोकमाधान्यम् एतेऽभिनयविशेषा: कर्तव्याः सर्वभावसम्पन्नाः । अन्येऽपि लौकिका ये तु ते सर्वे लोकतः साध्याः ।