पृष्ठम्:भरतकोशः-३.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैरङ्गा पूर्वरङ्गतेभ्यो भिन्नोऽपि गम्यताम् अर्थापत्याः प्रयोगो वा प्रधानत्वेन योज्यताम् । प्रत्याहारादेिकै याता प्राच्योदीच्यां गतां तदा । इआश्रावणादिकं मार्गासारिता भागबद्धकम् ।। देवस्तुत्यर्थमपदं पद्बद्धमिति द्विधा । अपदै तत्र निगतेि पतबद्धं तु गीयते बहिर्ग:तमितीदं तु सर्वदेवप्रियावहम् पद्बद्धं प्रयुञ्जीत तमादाश्रावणादिकम् ।। क्रमारूद्वैरक्षरैः स्यात्पदबन्धः स च क्रम गुरुलध्वादिभावेन तु तताभिधास्यते । पदामैषां प्रयोगेोऽसौ वेति व्यपदिश्यते । श्रवमन्योन्यसम्बद्धा यस्मात्तस्माद्भ्रवा इमे लेिङ्गलयेण निर्देशास्तत्र तत्र भविष्यति । उद्दिष्टानामथाङ्गानां लक्षणं संप्रचक्ष्मद्दे भ्रवा या सौरसेन्यादिभाषाणां नियमश्च यः । छन्दसां नियमस्तद्वदैौपम्यार्थपरिग्रह तस्य प्रागभिहितं तु लक्ष्यसंज्ञा परीक्ष्यते । मार्गदेशीविभेदेन सा द्विधा गदिता बुधैः ।। द्विकमाथै मार्गसंज्ञ परदेशीति कीर्तितम् । निःशब्दा शब्दसैयुक्ता तत्राद्यस्य क्रिया द्विधा। आवापश्चाथ नि:क्रामे विक्षेपश्च प्रवेशनम् । इमाः कलाश्चतस्रश्च निःशब्दा इति कीर्तिता ॥ ध्रुवः शम्या तथा तालः साक्षपात इमाः कलाः । सशब्दाः पाठसंज्ञाश्च चतस्रः परिकीर्तित धुवादीनां चतुर्णा तु नित्या पाताभिधा मता । पाक्षिकीं तु कलासंज्ञा क्रमादेषां विविच्यते । पातानां पूर्वमुद्देशो युज्यतैककळत्वत ततो द्विकलिकावह निःकामाख्यप्रवेशकौ । तत आवापविक्षेपौ चतुःकलतयोविौ सत्यप्येवं पराद्रष्टसाधनत्वाद्विदां वरैः । ८५९ पतुःकलादेः प्रथममुद्देश्यत्वं समीरितम् । मद्रकाण्यन्तरत्वादै निरदिक्षन् महामुनिः । अतो प्रधानभागेषु द्विकलादिविषावि । निःशब्दः पूर्वमुद्दिष्टः पातास्तु तदनन्तरम् । सर्वपातानुगामित्वात् तत्र स्यात्प्रथमै ध्रुनः। तदनन्तरतस्तालो ततो वामकरोद्भव तथेोभयकरोत्पाद्यः सन्निपातस्ततो भवेत्। उत्तानस्य करस्यास्यादाछायोऽङ्गलिकुंचनात् । नि:क्रामोऽधस्तलस्य त्यादङ्गुलीनां प्रसारणोत् विक्षेपः पार्श्वतः क्षेपात् पाणेरुतानितस्य तु । प्रसारिताडुलीकरय निर्दिष्टः पृथिवीभुजा पाणेरधस्तलस्य स्यात् प्रवेशोङ्गलिकुंचनात् । ऋयोरेकतरस्याल छोटिकाशाब्दपूर्वकम् ।। पाणेः संपातनादुक्तो धुवो विश्यवर्जितः। गातुः पापस्य शमनात् शम्या दक्षिणपाणिना । वामपाणितलाघाताद्रक्तप्रत्यर्थिघातिना प्रतिष्ठार्थतया धातोरgस्थापकत्वत तद्विपर्ययतस्ता तालवित्कीर्तिनेोदितम्। सन्निपातो मिथः सम्यक् पाणियनिपातनात् ।। कलायाः अपरो कल: } द्विकलत्वविधौ साईनेि काम इति कीर्तितः ।। यदा पूर्व कल तदा बिक्षेपसंज्ञा स्यात्तथाभेिनयोगतः। तत्र चत्पूर्वपातं तं त्यक्ता.....गेद्वितीय द्वितीयास्या संप्रवेशे प्रवेशाख्या कला भवेत् । अनेनैव विधानेन देशीतालेषु जानता । कलापातविधिज्ञेयो मिश्रवान्मितिः कचेित्।। यतो िवधीयते तालो बुधैरेष चतुःकलः । तदैको गुरुरयैव विधातव्यश्चतुकलः । अस्मादेवास्त्र विज्ञेयः पादभागश्चतु:कलाः । मुख्यत्वमतरग्वाचावापसैव निगद्यते । केविच्छम्यादिशब्देन छेोटिकामाहुरञ्जसा । तावान् किं तन्मते पातोऽथवा पातद्वयं भवेत् । पातैक्ये विलमार्गेऽस्य द्विमात्रासंभवो भवेत् । पातद्वये विरुध्येत लक्ष्यमस्य विपश्चितः ।