पृष्ठम्:भरतकोशः-३.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चपादस्य तूद्वाहे पद्युग्मं प्रशस्यते । तृतीयं चोपखण् स्याद्विरभ्यरतमिदं त्रयम् । आभेोगश्चैकखण्ड स्याद्दितीयै चोचखण्डकन । तुल्यनामाङ्कितं चैतदिति मध्यमलक्षणा । एकादशाक्षरात्पादादेकैकाक्षरवर्धितैः। रसतालादिवणेश्च ध्रुवाणां लक्षणं शुभम् । जयन्तादिक उत्साहो नन्दनश्चन्द्रशेखर कामोदो विजयास्यश्च कन्दप जयमङ्गल अष्टौ भ्रवा: समाख्याताः राज्ञे च परिगीयते प्रा चतुर्मिश्चरणैः प्रोक्ता ध्रुवा प्रागुक्ततालयुक् लाट्यवस्तूपयोगिन्यो भ्रवाः पञ्च प्रकीर्तिताः । आवेशिकी तु तवाद्या द्वितीयाक्षेपिका मता । प्रासादिका तृतीयान्या भ्रवा तुर्थान्तरा भवेत्। नैष्क्रामिका पञ्चमी स्यादासां लक्ष्मीच्यते क्रमात् । प्रवेशसूचनीया तु पात्राणामर्थयोगतः । नानाभावरमोपेता सा स्यात्प्रवेशिकी श्रवा । प्रक्रान्तं वाद्यमुलन्य गीयते यदृते लये प्रलुतार्थसमाक्षेपात् ज्ञेया साक्षेपकी धवा । अर्थाक्षेपवशाद्या च रसान्तरभुपेयुषी । रङ्गप्रसादं कुरुते सा स्यात् प्रासादकी ध्रुवा । प्रयोगगतदोषाणां प्रच्छाद्नपटीयसी । विच्छेदेऽवान्तरार्थस्य तत्सन्धानविधायिनी । मध्ये मध्ये प्रयुज्या या सा िवज्ञेयान्तरा ध्रुवा। वेमभूपाल गान्धर्ववेदे गान्धर्ववेद हृम्भीर गङ्गातरङ्गपरिधौतजटं गौरीकुचद्वयनिषिक्तकरम्। देवेन्द्रमुख्यसुरपूज्यपदं वन्दामहे शिवममेयपदम्। ८५८ कुम्भ श्रवास्तु पञ्च विज्ञेयाः नानावृत्तसमुद्भवाः । यथास्थानरसापेता ह्यत्तमाधममध्यमाः । कनीयसीप्रहा काचित्सन्निपातग्रहापरा तथाकाशग्रहाकाचित् त्रिविधातु धवा स्मृता ।। प्रावेशिकी तु प्रथमा द्वितीया क्षेपिकी स्मृता । प्रासादिकी तृतीया च चतुर्थी चान्तरा स्मृता ।। नैष्क्रामिकी च विज्ञेया पञ्चमी वृत्तकर्मणि । आसामेव प्रवक्ष्यामि छन्देोवृत्तसमन्वितम् । वाङ्गान मुखं प्रतिमुखं चेव वैहायसकमेव तु । स्थितप्रवृत्ते क्त्रं च सन्धिम्संहरणं तथा ।। उपाधातः प्रचेणी च चतुरश्रे सशीर्षकम् सम्पिष्टमन्ताहरणं माहाजनिकमेव च । ध्रुवलक्षणम् ध्रुवाणां विनियोगः अपकृष्टा धवा बद्धे निरुद्धं पतिते तथा व्याधिते सादितारा च प्रयोज्या करुणाश्रया । अपविद्धे तथौत्सुक्ये विषादे परिदेविते । श्रमे दैन्ये च चिन्तायां दुःखे प्रत्यक्षजे तथा । स्थिता भ्रवा प्रयोक्तव्या नाट्यलक्षणवेदिभिः । आश्चर्यदर्शने रोपे विपादे संभ्रमे तथा । उत्पातविस्मये चैव प्रत्यक्षावेदने तथा वीरे भयानके रौद्रे कुर्याद्दतलया धवा । यथाङ्गः करणादिभ्यो न भिन्न सदिदं पुनः धते तैरेवाङ्गभावं प्रत्याहारादिभिस्तथा । चेमभूपाल