पृष्ठम्:भरतकोशः-३.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिाणा-पाट भवन्ति त्रीणि खण्डानि चाद्यते यत्र चैककम् । त्रिगुणं त्रिगुणा सा तु भणित त्रिविधा बुधैः । त्रैगुण्याट्टादिमध्यान्तखण्डानां सा पुनधिा । क्रमव्युत्क्रमयोगेन खण्डानां तद्यथेोच्यते खण्डत्रयं प्रयुज्याद्यौ द्वयमध्ये प्रयोजयेत्। पुनरावं ततःश्रेोक्तमेवं त्रैगुण्यमादिमे ।। इत्यादि त्रिगुणा प्रोक्ता यो मध्यत्रिगुणोच्यते । द्वेधा सा मध्यखण्डस्य त्रैगुण्याद्दिप्रकारतः ।। खण्डत्रयं वादयेित्वा ततः प्राद्यद्वयं तथ ततो भध्यमिति प्रोक्तः प्रकारः प्रथमो मया ।। अथ खण्डलयं पूर्वे पश्चात्स्यादन्तिमन्नथम् ततो भध्यममित्येष प्रकारः स्यादितीयकः । अथोत्तं त्रिगुणा तत्र खण्डत्रितयवादनान् एवमष्टविधा प्रोक्ता त्रिगुणा पृथेिवीभुजा । चतुरश्रत्र्यश्रमिश्रखण्डतालेषु वा कवेित् ।। ताले कृतँकखण्डस्य भानेनाथ दलद्वयम्। अथवा चतुरश्रदि भध्यादेकेन केनचित्। मिश्रे खण्डवयं वाद्यमेवं तु त्रिगुणां परे । अत्र वादैश्चतुर्भिः स्याद्वादेनैकेन निर्मितम्। कलाभिश्च तथाष्टाभेिः खण्डमेकं तु लक्ष्यगम् ।। त्रिपताक पताकस्य यदा वक्ताऽनामिका जायते तदा । त्रिपताकं विजानीयाद्विनियोगोऽस्य कथ्यते।। एष दध्यादिमङ्गल्यद्रव्यस्पर्श प्रयुज्यते । प्रणामे मस्तकगतः कर्तव्य: पार्श्वतस्तलः । अश्रुप्रमार्जने नूनमधेोगच्छदनर्मिकः। उत्तानाङ्गलियुग्म: स्याद्वदनोन्नमने त्रसौ । अङ्गल्यौ संशयेत्त्य पयायेण नतोन्नत अधस्तलो बहि:क्षिप्रांगुलेिद्वन्द्रस्त्वनादरे । अधोमुवं भ्रमन् शपप्रान्त उष्णीपधारणे ।

  1. 3

कुम्। ८४९ तादृशे मस्तकादूः कार्यो मकुटधारणे । तिलकः स्याद्भवेो मध्यादूध्र्वमेष ललाटगः । अलकस्थापनयने ललाटादलकाश्रितः । गन्धवाक् छुट्टविकृतौ नासापशेतरोऽधरः। पक्षिष्वल्पेष्वथ लघुप्रवाहे मन्दमारुते । कटिक्षेत्रगातस्यास्य चलेऽङ्गल्यावधोमुखे । तिर्यक्तले प्रकर्तव्ये शेषं लोकादिहोन्नयेत् ।। त्रिपदी नान्दी एतस्यामपि चाक्षिप्तवेधौ प्राग्वदिहोदिनैौ । अस्याः प्रयोगसमये श्रेोकं रौद्ररसं पठेत् ।। त्रिपुटः-ताल लघुरेको द्रतट्टन्द्रं मात्राश्चाष्टौ च यत्र सः । त्रिपुटश्चतुरश्रः स्यादिति प्राहुर्महर्षिणः । कल्याणादैौ भवेद्वीरे ध्रुवकश्चन्द्रशेखरः । द्विदिवर्णपदं यत्र त्रिपुटे च विधीयते । द्रतद्वन्द्वै लघुद्वन्द्वे ताले त्रिपुटसंज्ञके । विभङ्गिताललक्षणम् विभङ्गिस्तु लघू गुरू ऽ S त्रिभङ्गीवर्णासलकम् पूर्वेपाश्च ततः पश्चाद्विदिश्यपि पदक्रिया । युगपत्रमताथवा त्रिभङ्गीवर्णसलर्क चालयं तदुदीरितम् । चेिली त्रिवली हस्तद्वेष्यं स्यात्सप्ताङ्गुलमुखद्वया । मुष्टिनेिग्रो मध्यास्यात्कवला वक्रवृत्तका ।। आयस्यौ ताम्रमण्डल्यैौ सप्तरन्ध्रान्विते पृथक्। वक्तयोगढमाबद्धंध कार्य मध्ये प्रवेशनम् । तत्र इस्तमिता कच्छास्तव रज्जविनिर्मिता । विप्रदा ोमराजदेव