पृष्ठम्:भरतकोशः-३.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवं तृतीयाभिग्नये तृतीयं वसु रङ्गगा शट्पतापुत्रकंण द्वे कुयातामङ्गहारतः बर्तव भिलेिताः पञ्चालताबन्धमुपाश्रिताः । अङ्करेण पुनः कुर्युरुयोहनमथ स्फुटम् छन्योन्यं मिलिताः प्राग्वत्तीया प्रथमान्विता । तृतीयं वस्त्वभिनयेन्नृत्यै कुर्याद्दितीयिकम्। तेजः स्यात्प्राणसंरोधेऽप्यवाद्यसहिष्णुता । स्यातां यत्र ध्रुवोद्वाही स्वरैश्च तेनसंयुतै ततेनकरणं प्रोक्तं लक्ष्ये लक्षणवेदिभिः । छायातोडी बुधैः प्रोक्ता मध्यमांशप्रहान्विता पञ्चमर्षभहीना च गीयते गीतकोविदैः । ८४८ मोक्षदेव इति त्रिषष्ठिजत्यंशा प्राहाः स्युरिति केचन । नैतद्यतो नन्दयन्त्यां पञ्चमश: सभः ग्रहः । ग्रहत्वं तत्र गान्धारस्वरत्यैव हि सम्मतम् केषांचन मते तेंश। दशैवेति न संगतम् । तदुप्रायिकत्वेन दृश्यते सर्वजतिषु प्रहस्य विकृतिः सा तु रागभाषादिषु स्फुटाः । रागाध्याये विशेषेण बाहुल्येन विलोक्यते। यस्मिन्नुचरिते सम्यभागव्यक्तिः प्रजायते यस्यानुवादी संवादी स्वरास्तोयोंशतां व्रजेत् । प्रबन्धान्तर्वर्तिनीषु विदारीषु व्यपेक्षया तारमन्टे व्यवस्था स्यात् हुतान्वव्यपेक्षया । प्रयोगे ग्रहतां न्यासापन्यासत्वस्वरूपता । सन्यासः स्याच विन्यासो महिन्नान्यः स्वरान् जयेत्। स्वरस्यांशत्वमेभिस्तु लक्ष्णैर्दशभिः स्मृतम् । प्रहांौ तारमन्द्रौ च त्यासापन्यासकों तथा । तथा सन्यासविन्यासावल्पताबहुते मोक्षदेवः ल तथैवान्तरमार्गस्तु षाडवैौडुविते कचित् । । कचिद्वहणतो नित्यपूर्णाजातिं विहाय च । घाडवैौडुवितत्वे स्त इति तद्विद्यसंगया (?)। प्रेोक्तानि जातिष्वेतानि लक्षणानि त्रयोदश । भाषा मध्यमांशग्रहा होनपञ्चमा षड्जविश्ामा । निषाद्वद्देवतयेः षड्जधैवंतयोः क्रमात् ।। सङ्गत्या सहताटके लवणा यष्टिके मते । रसे वीरे प्रयोक्तव्या मध्यमग्रामसंश्रया ।। अस्पर्शनसमुद्वेगेस्तथा मुखविकूणनै । विद्यदुल्का धनरवा विस्फुलिङ्गाषिस्तथा । त्रस्ताङ्गाक्षिनिमेषेश्च दर्शनीयानियोक्तभि । त्रिकोणग्वारी निवेशेिताभिधः पादः स्थापितेोऽङ्कलिशृष्टतः । निकुट्टितः पुरस्ताव पार्श्व पृष्ट निवेशितः । चरणाङ्गुलिपृष्ठन पुनः स्थाने च कुट्टित त्रिकोणचारी सेोद्दिष्टा चारी चान्वर्थसंज्ञिता । त्रिकोणस्वस्तिकम् विधाय स्वस्तिकौ पश्चादाकुञ्च्य पुनरूध्र्वगौ। वामांसक्षेत्रपर्यन्तं करौ यदि गतैौ तदा । तत्स्वस्तिकत्रिकोणाख्यमवदन् पूर्वसूरयः । त्रिष्वेकत्र स्थितेषु स्यादङ्गं त्रिगतसंज्ञकम् । विदूषके सूत्रधारे तथा शृङ्गारधारके ।। वर्तमानं वाक्यमाहुस्त्रिातं वर्णयामि तत्। विदूषको हास्यकरीं वाचं सूत्रकृते वदेत् । कस्तिष्ठति जितं केनेत्येवं रूपा समं गताम् । अकस्मात्किमिदं ब्रूषे हसन्त्येते महाजनाः। आचक्ष्व सङ्गतां वाचमिति श्रृङ्गारधारकः । विवादो युवयोरास्तां प्रकृतं साधयन्त्विति । सूत्रधारो वदेत्कुर्यादथ प्रस्तावनामसौ।। कुम्भः विप्रास