पृष्ठम्:भरतकोशः-३.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गारातवीरौद्रबिषये दीप्तायता मन्थमा मृद्वीति श्रुतिभिश्श्रितो यदि भवेन षड्जो महांशः िस्थतिः म्यासस्थो यदि मध्थमस्स ऋषभो ... विदारीस्वरः शेष'चे दनुवादिनो यदि भवेत्तान तथा जीवनः। मूर्छनेोत्तरभन्द्रा च गान्धारश्चाधिकध्वनिः। भीनध्वजसुरज्येष्ठरुद्रदेवेन्द्रदैवतः ।। षड्जिका षड्जमध्याश्च पूर्णकप्तिधैवत सप्तमाल्पस्तथा रागः षड्जप्रामस्तु जायते । : षड्जांशेो मध्यमन्यासः स्यात् षाड्जीषड्जमध्यणेः । षड्जमाम इति प्रोक्तः सम्पूर्णस्वरकस्तथा । ईषत्पृष्ठ िनषादस्यान् गान्धारश्चाविलध्वनि । धैषनः कम्पितो यत्र षड्जग्रामं विनिर्दिशेत् । ईषत्पृष्ट निषादस्तु गान्धारश्चाधिको भवेत्। धैवतः कम्पितो यत्र षड्जमामं तु निर्दिशेत्। अस्य प्रामस्य छायालापादिः कुडुपियाभलैशिलाशासने दत्त एव विस्तरेण । नान्यशाङ्गदेवै। आलापरूपकौ दत्तौ। प्रामशब्द्वे द्रष्टव्यम् नान्4 पन्यासाः यूप नार्द तस्र सूत्रम्। स्नात्वाइजीमध्यमाभ्यां संयोगात् षड्जमध्यमा जातेिरिति । षड्जर्षभगान्धारभध्यमनिषादाः अंशाः । एत एवा यासैौ मध्यमषड्जौ । निषादलोपे षाडवम् । मध्यमनिषादलोपे औडुवितम् निषादोऽल्पः ६८८ भ्यासपरस्तत्परो वा मन्द्र । निषादहीना षाडवा । निषाद् गान्धारहीना औडुविता। प्रामाविरोधेन यथेष्ट सञ्चारः । पूर्णा वस्थानां निगयोरल्पन्वम् । समैौ न्यासैौ । सप्तस्वरा अपन्यासाः। दशविधलक्षणमरित । मध्यमादिमूर्छना । ताल.पञ्चपाणिः । एककलद्विकलचतुष्कलै विखवार्तिकदक्षिणमागैः क्रमान्मागधी संभाविता पृथुला गीतयः । सर्वरसात्मिका ध्रुवागाने द्वितीय- मतङ्गः | मिथश् तेषामपि विंशतिः स्यात् अली निषादोऽभिमत: प्रयोो गान्धारकेंशे सति तद्वहुत्वा । भवेत्तु संवादितया द्वयेश्च वृदित्वपक्षेऽपि निषादकस्य। बहुत्वमेवास्ति नचाँल्पभावः। निषाद्गान्धारकयेोरिहांशभावेन तेषां सपतौडुवत्वे । स्यान्मध्यमादि.किल मत्सरीकृत्सा मूर्छना आभइहादिमे स्यात्। यासौ मतै षड्जकमध्यमैौद्वै नैष्क्रामिकाया भवति वाया गाने पुनर्नाटकपूर्वकाङ्के कलाभवन्त्यष्ट शुरुस्वरूप जाताविह द्वादशारसंभवन्ति गाने वराली परिद्रश्यतेऽस्याः। रघुनाथ नैौपधिकतावयुक्तः सैौवीरीमूर्छनाश्रितैकसोद्यैः । ऋषभापन्यासधरो निधनस्थितभध्यमध्वनिक ।। अंशान्यासस्थापितमध्यमकेो विकृतमध्यमोद्भवः । गान्धारस्वरहीनो विज्ञेयध्षड्जषाडवो राग । भध्यमांशो मध्यमान्तो गान्धारेण च वर्जितः । विकृतमध्यमेङ्कतेो विज्ञेयsषड्जषाडवः।। षडजाभिनयः--अभिनय दक्षिणेनालपद्येन वामेन चतुरेण तु । परिमण्डलेितेनाथ मयरललेितेन च । एवं विनिर्दिशेत् षड्जं कोविदो नाट्यनृत्तयः । नान्यः षड्जप्रामः हृदयाय नम: । मध्यमभ्राम: शिरसे स्वाहा । गान्धारप्रामः शिवायै वषट् । षाडवः कवचायहुम् । औदुव नैत्रतयाय बैषट् । संपूर्णः अस्राय फट् । सनकऋषिः सुप्रतिष्ठा छन्द: गैौरी देवता । ऐं श्रीं गीं संनमः । पः षड्जोदीच्यवत्याः षड्जमध्यमधवतनिषादाः ग्रहा. अंशाश्च पञ्चस्वरपरस्तारः । न्यासापरस्तत्परो वा मन्द्रः । ऋषभद्दीनं षाडवम् । ऋषभपञ्चमहीनसोडुवितम् । पूर्णावस्थायां गान्धार पञ्चमयेोरल्पत्वम् । गान्धारस्यांशत्वे प्राप्तौ बाहुल्यम् । षाडवे पक्वमस्याल्पत्वम्। औडुविते न कस्याप्यल्पत्वम् । अशेषाणां बहुत्वमेव । मध्यमो न्यासः ऋषभधैवतावपन्यासैौ। अंशानां

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/१८&oldid=99360" इत्यस्माद् प्रतिप्राप्तम्