पृष्ठम्:भरतकोशः-३.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षड्गुणः-देशीताल षड्गुणे युगेलगपां प्रकार्थस्य शुयते:हि गत्यर्थेषड्जेः छति । टिलोपे षड्जइत्युक्तः स्वरेघूत्कर्षकारकः । चतस्रः शुछंवधेन्यः तासु कन्दसमाश्रयः । तद्भवत्वात् षड्जस्य चतुश्श्रुतित्वम्। कन्दः, मूलाधारः । पङ्जो विप्रः । पद्मपत्रप्रभः! ब्रह्मदैवत्त अझिनाप्रथमं गीतः । वीररोद्रादुतेषु प्रवर्ततं । कण्ठादुत्तिष्ठते। सनकः ऋषिः सुप्रतिष्ठा छन्: गौरी अधिदेवता । ऋषभे राशौ विश्रामः । मयूराः बुवते । शुछस्वग्रिजो नादःस्रषड्जः चतुःश्रुति जगदेवः वायुः सम्मूर्छतो नाभेर्नाड्याश्च हृदयस्य च पार्श्वयोर्मस्तकस्यापि षण्णां षड्जः प्रजायते। नारायणः । अतिस्वरात्समुत्पन्नी षड्जोऽयं प्रधमः स्वरः । प अतिस्वारः । सामसु सप्तस्वन्यतम नासा कण्ठमुरस्तालुजिह्वादन्ताश्च चालयन् षड्भिस्सञ्जायते यस्मात्तस्मात् षड्जोऽयमुच्यते। पुरुषोत्तमः विद्धमयूरश्च षड्जस्वरनिरूपणे षड्जाये पाहूलै स्मृतै न्दमण बहुसौपर्णिकतानो हरिणाश्धामूर्छनोद्योदारः षडूजांशग्रहयुक्तो गान्धारान्तो सप्तमेवः रिषभस्वरेण हीनो जात्या जनितस्सदैव कैशिक्याः। षडूजापन्यासयुतो विज्ञेयष्षड्जकैशिको रागः ॥ रिषभेणविहीनस्तु कैशिकीजातिसंभवः।

  • ारः

लक्ष्मणः नान्यः ६८७ कैशेिकीजातिसंभूतः पङ्कजकैशिक्र डच्यते। धड्जयभमहांशेऽयं रिषभेोऽल्पो भवेदयम् । न्यासौ निवादान्धारौं भन्द्रौ गान्धारषड्जकैौ प्रसन्नादिरलङ्कारो वऽऽस्मिन्नयरोहित : षडूजादिमूर्छनचैव कथितध्षड्जकैशिकः ।। कैशिकीजानिसंभूतः षड्जांशाष्पङ्जकैशिकः । न्यासैौ निषादृगान्धारी खल्पता रिषने पुनः। षड्जकैशिक्याः षड्जगान्धारपञ्चमा महा अंशाश्च पञ्चत्वरपरस्तारः न्यासपरस्तत्परो वा मन्द्रः । नित्यसंपूर्णा धैवतनिषादमध्यमानामल्पत्वं ऋषभस्याल्पतर त्वम्। शेषाणां बहुलत्वम्। न्यासस्तु गान्धार । चऋत्युटस्तालः एककलश्चित्रे । मागधी गतिः । वार्तिकमार्गे द्विकलः संभाविता गीतिः। चतुष्कले दक्षिणमार्गे पृथुला गतिः। रसश्च करुणः। थमप्रवेशगीते द्वितीयप्रेक्षणिके विनियो :; कथ्यते षड्जकैशिक्या लक्षणे तु सविस्तरम् तत्र पूर्वे वैधेयास्युः षड्जगान्धारपञ्चमाः । अपन्यासो निषादेोऽक्ष पञ्चमध्षड्ज एव वा । अल्पत्वमृषभस्यैव न्यासो गान्धार इष्यते। संपूर्णेयै स्वरैस्सर्वस्यादेवं षड्जकैशिकी । गाधारीषाङ्जीभ्यां संयोगात् षड्जकैशिकी जातिरिति सूङ्गम् रिपाल धर्डशः। अपन्यासचैत एव । न्यासौ गान्धारसप्तमौ। एययेण भवन्येते न्यासापन्यासयेः स्वराः । षाडवै षड् जातिद्वयोद्भवत्वात् तद्धर्मो ग्रह इष्यते । अस्यां षोडशकलाः। मेवांशापन्यासाः। गीतकान्तस्थितौ निषगान्धारौ । मध्यमप्रामे गान्धारपञ्चमी देशी वेलावली मोटएव हिन्दोलैः मन्यासस्वरसंपूर्णः काकल्यन्तरभूषितः। रसे वीरेऽद्भते रौद्वै षड्जप्रामाभिधानतः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/१७&oldid=99359" इत्यस्माद् प्रतिप्राप्तम्