पृष्ठम्:भरतकोशः-३.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधरभ्रविभङ्गेन वक्ति सस्मितमीक्षते। स्वौ भुजौ सततं येन भावः श्राधाङ्गयस्तु सः श्टिसिंहमुखः-हस्त दक्षिणसिंहवन्तः स्यात् सुस्पृष्ट वामहस्तकः पताकरूपमाश्रित्य वलः प्रविरलाङ्गलिः। श्चिष्टसिंहमुग्वः सोऽय सिंहार्थे संप्रकल्पितः । श्लिष्टाशालः-हस्त तर्जन्यौ वैष्णवे हत्वौ शिष्टारालौ स इष्यते। गोमायौ कीर्तितस्सोयं श्लिष्टारालो गुरोतेि । ईप्सितेनार्थजातेन् संबद्धानां परस्परम शिष्टतायां पदानां स श्रेष इत्यभिधीयते । विचारगहनं यत्स्यात्स्फुटं चैव स्वभावतः । स्वतःसुप्रतिबद्धं तु श्टिं नत्परिकीर्तितम् । श्रेषस्त्वर्थस्य रचनाचातुरी च सुचिक्षता । उभाकपालं सेोऽचुम्बच्छम्भुर्गङ्गास्यविन्दनात् भव अङ्ग गङ्गेत्यादि गङ्गामुख्यप्रतिफलनावित्यर्थः । केवलं दीर्घबहुलैर्यद्वा शुदिसर्जनैः अर्थभागानां कविसमुत्प्रेक्षितया परस्परसंबद्धया योजनया संपङ्गं यदसितमर्थजातं तेनोपलक्षितार्थस्योपपद्यमानस्य उपपद्य मानतारमा गुण: श्रेषः । यथा--वामनोदाहृतं “दृष्कासन संस्थिते ” इत्यादौ मनोरथातीतोऽपि एकक्रालनायिकायुगलहृदय ग्रहालक्षणार्थ: तथोपपादितो येनासंभावनास्पदं न भवति तेन कुटिलेोऽप्ययं क्रमो न हृदये उल्बणत्वं भजते । सस्तृणत्वं श्रेय इति वामनेन उक्तम् । नित्यार्थे पदानां पिष्टता परस्परं योनिः सन्धिबन्धनतया अनेकमेकपदमेिव भाति । तदेव मास्थ्य मुच्तते । तथा सन्धीयमानयोः तथा सन्वेः साजाय सावण्यै च । संपद्यते वस्रखण्डयोरिव सक्षस्येव । यथा -अत्युत्तरस्यां विशि देवतात्मा इत्यादि । अन्ये पठन्ति विचारगइनमेित्यादि भरतः ६८५ प्रभिनवः शैथिल्य नाम जायेत तस्मात्परिवर्जयेत् । हृस्वसंयोगदीघाणां पदं कुर्याद्विमिश्रणम् । श्रेषस्सुशांब्धजयेत प्राणाक्षरविमिश्रणान् । भिन्नानामपि पदानां एकपदप्रतिभासहेतुः अनतिकोमले बन्धविशेष: श्रेप यत्रैकपदवद्भावः पदानां भूयसामपि अनालक्षितसन्धीनां स श्रेष: परमो गुरुः । (आ) श्वसितम्-चिबुकम् स रेि ग म ध नेि म उन्धगावनयना विङ्गम्भणपरायणा। दीर्घस्पवदना म्कल्पपाणिपादभूिविना । हीनाचारा कृतज्ञा च वशीला परिकीर्तिता।। श्वा-वाजाति । " श्वासः- (वायुः) प्रखद्धस्खलितचैव निरस्तो विस्मितस्तथा। । उज्ञासितो विमुक्त प्रस्ताक्यञ्चलै परौ ॥ सुस्थाविति नोष्ट्रासनिःश्वासौ कोहलोदितैौ। धाः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/१५&oldid=99357" इत्यस्माद् प्रतिप्राप्तम्