पृष्ठम्:भरतकोशः-३.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रतिति चतस्रः सारणाः प्रोक्ताः स्वराणामिह तत्वत अतःपरतरं नास्ति संभवं श्रुत्यभावतः ।। श्रतिपतिः-वीणः नकुलादीनां लक्षणे द्रष्टव्यम् श्रुतिभास्विनी-मेलरागः (धीशङ्कराभरणमेलजन्यः) (आ.) स नि ध स रेि ग म प ध नि (अव) ध प म ग रिं स नि ध स श्रुतिरञ्जनी—मैलरागः (कान्तामणिोलजन्यः) (आ) स रि ग म प ध नि स (अव) स नि ध प म ग सरि स अतःपरं प्रवक्ष्यामि भुतेः सर्वार्थदं नृणाम् । लक्षणे तत्प्रकारं च गदतो मे निबोधत । अष्टाङ्गुलं तु विस्तीर्ण कनिष्ठाङ्गुलेिमानकम् । एकविंशतिमानेन सुषिरं नातिविस्तृतम् । मध्यमामध्यसंयुक्तं वामहस्तन रेवितम्। कनिष्ठाङ्गुलिवर्थ स्याष्ट्रामदक्षिणहस्तयः धृत्वा चैकेन हस्तेन मुखेन श्रुतिमीरयेत्। मुखवाद्यमिदं प्रेतं भाण्डकूटमेितीति च । सर्वेषां भाण्डवाद्यानामुत्तमोऽयं विचक्षणैः । श्रुतिविभाग द्वाविंशतिरिति प्रोक्ताः श्रुतयो भुतादिभिः। साश्च वीणाप्रसिद्धेषु सुरपटं विभजामहे । स्वरेषु श्रुद्धविकृतभेदाभ्यां द्वादशात्मसु। तथाहि शुद्धर्षभे तु श्रुतयतिरुप्त ईरिताः । ततोऽपि शुद्धगान्धारे श्रुती द्वे समुदाठ्ठते । चतस्रश्श्रुतयः शुद्धमध्यमे समुदाहृताः । स्यात्साधारणगान्धारः तस्यद्यां श्रमिश्रित तस्यैव समुपादाय द्वितीयकतृतीयके । श्रुती द्विश्रुतिकः प्रोक्तो गान्धारोऽन्तरनामकः । दत्वा साधारणाख्याय गान्धारयादिमांश्रुतिम् ॥ द्वितीयां च तृतीयां चान्तरगान्धारसंनेि । तत्रैष्क्षुतिको जातो मध्यमेऽयं चतुःश्श्रुतिः। ६८४ चतस्रश्श्रुतयः प्रोक्ताः पञ्चमे गीतवेदिभिः। आदायाद्यां द्वितीयां च तृतीयामपि तच्छूताम् । बरालीमध्यमः प्रोक्त:श्रुतित्रयसमन्वितः। वरालीमध्यमाय त्रिश्रुतीत्वा तु पञ्चमः ।। श्रुत्यैकया युतो जातो भवन्नपि चतुश्रुतिः । तिस्रः साङ्गीतिकैः प्रोक्ताः श्रुतयः शुद्धधैवतै। स्वरे शुद्धनिषादाख्ये द्वे श्रुती समुदाहृते । चतस्रः श्रुतयः षड्जे तस्यादायादिगां श्रुतीम् । कैशिक्याख्यनिषादोऽयमेकश्रुतिरुदाहृतः । द्वितीयकतृतीयाभ्यां तच्छूतिभ्यां ममन्वितः । काकल्याख्यनिषादोऽयं द्विभुतिः कथ्यते बुधै तत्कैशिकनिषादाय श्रुतिमेकां श्रुतिद्वयीम्। काकल्यै च प्रदायाते षड् एकश्रुतिरस्वयम् द्वाविंशतिर्विभज्यैवं श्रुतयो लक्षिता मया । श्रुतिसंख्या ऊध्र्वमुद्यन्हृदाकाशे पुंयत्प्रेरिो ध्वनिः । नानास्थानोपाधिभेदाद्यो नाना प्रतिभासते । तं मतङ्गः श्रुतिं प्राह मेघेऽहपतिरश्मिवत्। वातादिदोषसंभिन्नामेके प्राहुश्चतुर्विधाम्। द्वन्द्वजत्वातदानन्ये केचेित्सूक्ष्मो जगुः।। चतुस्रिाद्विश्रुतित्वेन स्वराणां नव्धा परे । द्वाविंश िपरे आहुरन्ये षट्षष्टिमेव ताः। विचारस्यासहत्वेन पूर्वेषां पक्षसन्त :। द्वाविंशति समाधत्ते कुम्भकर्णो धराधिपः । ननु नास्ति स्वरश्रुत्योः भेदो नादैकरूपयोः। विद्यते परिणाभत्वपरिणामित्वसंभव अस्ति भेदस्तयोर्यद्वत्स्वर्णटङ्ककिरीटयोः । टमसी श्रेयः--विमर्शसन्धौ द्वितीयमङ्गम् कार्यसिद्धौ सविन्नमपि किञ्चिदानुकूल्यं श्रेयः। यथा मायामदालसे राजानं प्रति तत्तुिः तपःफलं ग्रहदश्वकथितं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/१४&oldid=99356" इत्यस्माद् प्रतिप्राप्तम्