पृष्ठम्:भरतकोशः-३.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विस्तारे त्र्यङ्गला तस्यां वामतस्तन्तु निक्षिपेत् । रज्वा समञ्चिते पक्षद्वयेप्युत्कक्ष्योस्तयो योजनाथै विधातव्या द्विगुणः स्कन्धपट्टिको हुसुझायाश्चतुर्थाशे छिद्रं पादाङ्गलं मतम् । कुर्यान्नादार्थमेतस्याश्चाक्षराणि प्रचश्महे रकारश्च हकारश्च प्रोक्तान्येतानि षोडश। सर्वेषामक्षराणां तु क्षकारोऽक्ष प्रशस्यते । चतुर्विशाङ्गलायामाष्टाविंशतिवेष्टना पिण्डेऽङ्गुलमिता सा स्यादष्टाङ्गुलमितान्तरा । एकादशाङ्गले कार्ये वलीमण्डलिके शुभे। उद्दलीपिहिते क षडून्धे सूत्रगुम्भिते अर्गलानि पुरत्रीणि द्वे पार्श्व कलशानि च पश्चाद्देऽथ विधातव्ये तद्वत्कलशसंयुते। मध्ये सूखान्तराले च भवेदुरपट्टिका तदन्तर्वाङ्गकाले तु वामहस्तं विनिक्षिपेत् । पक्षद्वयेप्युत्कक्षौ तयो तयोजनाय द्विगुणा कर्तव्या स्कन्धपट्टिका । अङ्गलस्य चतुर्भागै छिद्रमेकं प्रकल्पयेत् ।। कृतं भूलोकमलॅन स्कन्धवाघस्य लक्षणम्। झेङ्कारोऽत्र हुडुकायां प्रधानः परिकीर्तितः । लक्ष्यते हरिपालेन वाद्य स्कन्धावजाभिधम्। लेायामेो हस्तमात्रः स्यान्मध्योऽष्टाङ्गुलसम्मितः। पिण्डोऽजुलमितः कार्यो मुखं सप्ताङ्गलं मतम्। पादाङ्गुलप्रमाणेन कल्पयेद्वलयद्वयम् । सृङ्गवेष्टनमात्रेषुरन्भ्रषद्कं च कारयेत्। पूर्वोतेिन प्रकारेण कल्पनीया तथोद्दली द्वे द्वे सकलशे कार्ये पार्श्वयोर्वलयद्वयोः। भ-५९७५म्परालेच कुर्यादुरपिट्टकाम् । पट्टिकायां करं वामै वादनावसरे क्षिपेत् । हुदुकायां चतुर्थाशे नादहेतोश्च वाकः । अपुष्यचिरां श्लक्ष्णां कुर्वीत स्कन्धपट्टिकाम् ॥ सोमराजः सोमेश्वरः ७७९ स्कन्धायुजत्य वाद्यस्य वामहस्तविधा भवेत् । स्कन्धश्च कूर्परः पश्चान्मणिबन्धनमित्यपि ।। सूचीपूर्वीकर्तरी च तथा डमरुकर्तरी बोलवणी वर्णकञ्च बाधा दक्षिणहस्तकः । प्रोच्यतेऽथ डुकाया लक्षणं सूरेिसम्मतम् । वितस्तियुगर्दध्येऽष्टाविंशत्युङ्गलका पुनः । परिणाहेऽङ्गुलं मात्रा िपण्डे सप्ताङ्गुले मुखे। वलीनिर्मितकुण्डल्यावेकादशाङ्गुलके मते। सपादाङ्गलका: स्थौल्ये उद्दलीकृतबन्धने । मुखाभ्यां भवतो रश्रे िद्वगुणैस्त्रिभिरन्वितैः। कर्तव्यं तत्र कलशमप्रभागेऽर्गलात्रयम् अर्गलायुगलं पृष्ठ बन्धरज्वन्तरे ततः । अङ्गुलयविस्तारां सुशुझेोदरपट्टिकाम मध्वां क्षद्वये गाढं तल चेत्कक्ष्कावुभौ। तयोद्विगुणितां स्कन्धपट्टिकां सुदृढां न्यसेत् । छिद्रमङ्गलनुयशसम्मितं नादोधकम् । भवेद्यस्यां हुडुका सा प्रोच्यते वाद्यवेदिभिः । वामं वादनकाले च करं स्यात्पट्टिकान्तरे ।। क्षिप्त्वा स्कन्धे तद्रकन्दपट्टिकां दक्षिणेन तु। पाणिलावादनं कुर्याद्वादको नियतस्सुधी । देङ्करवर्जितान्वर्णान्भवन्ति पटहनिह। झेङ्कार हुडुकायां तद्शैर्मुख्यतयामतः इमां कन्धावजं केचिलक्ष्म ज्ञात्वावजं जगुः । हुदामतिः-मेलरागः (धीशङ्कराभरणमे ( आ) स रेि म प ध स (अव) स नि ध प म ध म ग स हुरुमयीध्वाडः-देशीनृत्तम् सूलपूर्वं वामपादे कुट्टनादुतिर्यदा संलग्रेो दक्षपाद्य जानुभूध्नि पढ़ेसर तिर्यक्प्रसारितो वक्षेो वलनाद्वामपादग उक्ता हुरुमयी सद्धिध्र्वासविद्या विशारदैः ।