पृष्ठम्:भरतकोशः-३.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रिषभेण निषादेन समष्षड्जो विराजितः । अन्दोलितो निजस्थाने मध्यमादौ विलम्बितः । पञ्चमे मध्यमे चैव नित्यं भवति नान्यतः । एष पूर्णः स्वरैस्स: ख्यातो हीन्दोलकेो वरः । हिन्दोलवसन्तः-मेलरागः (नटभैरवीमेलजन्यः) (अा ) स ग म ध नेि (अव) स नि ध प म ध म ग रे ग म हिन्दीलरागध्यानम् नितम्बिनी मन्द्तरङ्गितासु डोलापू खेलासुखमादधानः। न्यग्रोधाग्रजटाग्रवद्वकनकप्रद्योतडोळामने श्रीकृष्णे कमलैश्च पूजनपरां भक्तिप्रयुक्तात्मकाम् । गौराङ्गीं मणिभूषणां मुरलेिकागानप्रियां मे मने । हिन्दोलां वरचिक्रधरूलसितां तुङ्गस्तनीं ध्यायति । हिन्दोली-हस्त हेिन्दोल्यामर्धचतुरम्। सप्तमकांशन्यासा धैवतषङ्जेन सर्वथा त्यक्ता । गापन्यासगतारा हिमकृतैिरत्रेोदिता कविनिः । निषादांशग्रहन्यासा षइजधैवतवर्जिता । गापन्यासा गतारा च सदा हिमकृतिर्मता। हिमजः-मेलरागः (शुभपन्तुवरालीमेलजन्यः) ( आ) स रेि ग म ध म प ध नि स (श्रव) स नि ध प म रि ग रि स

  • ारः

७७८ नान्यः | हिमवर्धिनी-मेलरागः (हनुमतोडीमेलजन्यः) ( आ ) स र म ए नि स (भव) स नि ध प म ध म ग रेि स हिमवन्तिकः—मेलराग (गमनश्रममेलजन्य (सा) स रेि ग प ध नेि स् (अव) स नि ध प म प ग र स हिरण्यक्रिया-मेलराग (माया, लवगैलमेलजन्यः) (आ) स म ग म प ध स (अव) स नि ध प म ग म स हिरण्यलता-मेलरागः (हनुमतोडीमेलजन्यः) ( आ ) स रि ग रेि म प ध नि स (अव) स ध प म ग रेि स हुङ्करः-वर्णालङ्कारः (सञ्चारी) गतप्रत्यागतत्वेन समन्द्रा द्विस्वरा कला अन्यारत्वेकैकवृद्धाः स्युहुङ्कारे षट्कलाः स्मृताः । स्वरमेकैकमारुह्य प्रत्यागच्छेत्पुनः पुनः। विदधीत कलाच्छेदं हुङ्कारे प्रथमे स्वरे । सरिसा, सरिगरिसा, सरिगमगरिसा, सरिगमपमगरिसा सरिगमपधपमगरिसा, सरगमपधनेिघपमारिसा। झुडुफा-अवनद्धम् एकहता हुडुका स्यान्मध्येऽष्टाङ्गलसम्मता । सप्ताङ्गलापि मुखयोः पिण्डे त्वेकाङ्गला मता सपादाङ्गुलिनेन वलीवलयनिर्मितम्। षट्छद्रवेष्टितं सूलैः तव स्यात्कुण्डलीद्वयम् । प्रान्ते तिस्रोऽर्गला ..... एतास्तु कला मताः। गर्भ च रज्जुमभ्यस्यां कुर्यादुद्रपट्टिकाम्