पृष्ठम्:भरतकोशः-२.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शरंभलीरुकः ६५७ शरभीलन्नः प्रबन्धः शशाङ्ककलित ईंधन दरम्, तालमानहृयो न्यसे गीतक्षीरस्य कल्पितः । आधचतुर्थे मैधनके । पञ्चमषष्ठं ‘जैविधी स्थुः । द्वितीयोऽस्य भवेद्भः तस्य रूपं निरुप्यते । यत्र शाहूं ललिताख्या तक विधिपरेिषा । तालदशरभोलसस्याच्छन्दसाऽपि तदाख्यया । अमसाः स्वराः पाटास्तदा न्यासो भवेद्रेतस्य पूर्ववेत् । धावीवि हैंधी सैरुकवर्णसि | अर्कः द्वितीयश्च तृतीयद्ध समने चाष्ट्रमें दुः। शरभीलछन्दोलक्षणम् । इदं हि शरभीछा कंकज-गैः। दूषकःष्य लषत्रः नलः द्नेये चतुरश्रे ! शरभलीलातलोपम्-देशीनृतम् भध्यमोत्तमपात्राणां युद्धयोगपरिक्रमे । भवेच्छरभलीलस्य तालेबुपमछकृतम्। दकरागेण गातथा शशाङ्कलिता ध्रुव १ ० ० ० ¢ = न्यः शरमोचनी-मेलग(नटमैखीमेलजन्यः) (आ) स ग म प ध स (अब) स नि ध प म ग रि ग स शुशङ्कटुकू-देशीतलः शशाङ्कदृ कु दर्गमिश्रछः परिकीर्तितः । ०/ S श्रसन्थानम्-चालकः एकस्मिन्नसपर्यन्ते पराचीने विलोलिते । करोऽन्यः पार्श्वतो मैलिपर्यन्तं चेद्गतागतम् । कुरुते लीच्या यस पराचीनः करः पुनः । तत्रौवाऽभिमुखस्याधस् शरसन्धानमुच्यते । अत्र शशिका .भाषाग गन्यासप्रहण न तरलिक बङ्लशाहिता। मन्द्रस्थानगषजिका सम्रश्च शेषवंडैणिकैः । विनेयः परिपापपापविलससाम्राध्यभागुतितः स्वस्थानैः शशिका चतुर्भिरभितः प्रीतिप्रदां श्रीपतेः । अशिनी-अर्तिः हाश्मथमस्थे द्वितीया श्रुतिः । शर्वरी-मेलरागैः गौरी मेछसमुद्भूता षड्जोद्वाहाऽथ शर्वरी । सन्यासा पश्चमाया सा निन्यासेन शोभिता । सर्वखा गया अविल; शशिभास्कर-मेलगः (कमवर्धिनीमेलबन्यो। ( आ ) स रि ग प नि स (ब) स नि प ग रि स . संशः-स्वजातिः ५धशिखरैर्जाता शश इषगम्यताम्। *मक्षताम् शशिमञ्जरी-मेलरागः (सेनावतीमेलजन्यः ( आ ) स ग म प ध नि -- स. ( अय) स नि ध प ग रि -- स . तर्जन्वै भ्रमरे हते येयेस भाइयः अशओमप्रकरणशोधनाधिषु स्खते अप्ट्-देशीतलः धुर्यं बुलह कुञ्जरथं नृपम्। शशिलेखा-धृवावृतम् यदि आउँ पञ्चमभन्षे मरणविधौ तु गुरूणि भषन्ति। सा शशिलेखा भुवि वृहत प्रथिता स ॥ गिरिवरमाणरूपं कुविदमद्दण्णवनादं । गिरिधरवारजपं क्षुभितमदायैवनादम् । 18 माता भः