पृष्ठम्:भरतकोशः-२.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यशाः ६२१ विशाल.--गानालङ्कारः (नंसारकभेदाः) अथ-सापथ बसरा-वृत्तमूले ति विदूषकं प्रति राजधान्यम्. लघुत्रयं विशमान्ते ताले द्वितीयसंइके । अनेनैव हि तालेन विशाळश्व निसारुकः ॥ तमर्लङ्गानुशासनस्य व्याख्यारूपंऽये प्रयः भामिडि वे स नार्वेण गोदावरीदेशीयेन वैश्येन प्रणीतः । ततो नाट्यसीति- विशालभण्ठकः-देशताल: विषया बद्दवसन्त ? अलः १४५९ | द्वितीयस्त्रिषुदश्चैव विशाले मठको भवेत् । दामोदरः बिशोधनम् विशाला-मूर्छन ललिततिनाट्ये चतुर्थः सन्धिः। ग्रामेषु लिषु सर्वत्र मध्यमो नैव कुर्यते । विधुतहस्तः मध्यमस्य विशालत्राद्विद्याद्वै विष्णुदेवता । अङ्गस्य विरळारसर्वाः प्रस्ता विश्रुत/ । नान्यः शिः पाश्र्वे विश्रुतश्वेत् लमध्ये स्थितो यदि । श्रुतिः केशानां दर्शने चैव चलनाद्धरणीतले । षड्जद्वितीया ८ २ ०८ विशाला-भूछन। (गन्धग्रामे द्रिय) ( आ ) म प ध नि स रि ग (अध) ग रिं स नि ध प म विलिष्टम्-दशनम् विशिष्टं शून्यविषयं प्रवृत्तं क्रोधवेगाः सरदातयः विश्लिष्टवर्जितम्- चालकः -मत्रावृतम् । प्रधमं मस्लिनीकृय पश्येवंश्लिष्टयोर्द्रथः। द्विपदी एको बिलोलितस्तिर्यगपशुः पश्र्वेदशयोः ॥ एकादश चतुर्मास्त्रगणाः । तेषु समं गणाः को वा नरो वा ओजगणास्तु पॅिलघुकचतुमत्रगणाः । अधश्चोध्र्य त्र पर्यायाद्भजते लुठनं यदि । विशिष्टवर्तनं नाम चलकः परिकीर्तितः। त्रिशङ्कटकबन्धनम्-चालकः प्रातिलेभ्यनुलोम्याभ्यां क्रिया वैरुधबन्धनी। विलिय_देशचारी ऋता कराभ्यां यत्रैषा चिह्नाटकवन्धकः । पाणिपीडभिर्थ स्थानमास्थाय चरणौ बदा । विलिष्टे चोपसर्पतामथवा च सर्पतः । वैरुधबन्धनीति वीरुधबन्धनम चालके प्रोक्ता क्रिया । यत्र सा कथिता चा विशिष्टाख्या विचक्षणैः । । विशेषः_मानावृतम् । तिम्रो गाथ विलो-ऽवावृत' (एकादशाक्षरम् आवे चतुर्थमपि चाष्टमश्नरं चैकद्रं यदि भवतु गुरुः । -भङ्गतज्ञ सा वैgभे भवति पवित्रं विश्लकजातिरवकृष्टगता । गद्वयं लग लद्वयं गुरुः । चन्दो णहम्मि रअणी सहयो। चन्द्रो नभसि रजनीसहितः S S 5 विशेषणम् –रक्षणम् सिद्धान्बहून्प्रधानार्थानुक्वा यत्र प्रयुज्यत । विशेषयुक्तं वचनं विलेयं तद्विशेषणम् । विश्वजित्नः रिलेपः, षाडवः) गं स नि ध प में