पृष्ठम्:भरतकोशः-२.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ विशदहतः -दर्शनम् उद्धृत्तान्तः पुट क्षिप्ततरं यत्तद्विबर्ततम्। चित्रयक्री-उपाङ्गरागः स्यात्तु योत्रकृतेरी विजयक्रयरुपमध्यमा। अनाथवः देवीस्थानम् अधोबक्तं तु यत्सुतं स्थानं तस्याद्विवर्तितम् ।। एतस्य विनियोगतु प्रोक्तश्शस्त्रक्षतादिषु । विवृत-वदनम् विश्लिष्टोष्टं च त्रिधृते हास्यशोकभयादिषु। विप्रदासः जानु जानुद्वयं बहिर्भूतं विवृतं जानु सम्मतम् नियुज्यते वाजिगजारोहणादिषु सूरिभिः । -थानकम् अधोवदनमादय संविशेद्यत्र तत्स्मृतम् । विवर्तिताभिर्ध तक्षीरोगशस्त्रादिपीडिते । अशोकः विंद्वर्तितं परावृत्तैौ भवेत्किविवर्तनात् । आरूढे च गजादीनां नृते च विवृतं भवेत्। सोमेश्वरः विवृत्त-कटी विवर्तितामभिमुखं नर्तक: प्रत्यगनतः। कुरुते या कटी सोळ विवृत्ता शुक्ळ्पण्डितैः॥ विवर्तने प्रयोगोऽस्याः । शुक्लपण्डितो विप्रदासः पृष्ठतो वलनात्पूर्वकाये सति पराखे नरस्याभिमुखी या सा निवृत्ता वर्तते मता । परिवृत्तवङ्गमोटे विवर्तितमुदाहृतम् । -शयनस्थितिः अधोमुखस्थितं चैव विवर्तितमिति सँस्मृतम् ।। शमक्षतमृतोत्क्षिप्तमत्तोन्तनेषु कारयेत् । अयनः भरते विवृतैव निवृता । विवर्तितः_अधरः तिर्यङ्क संङ्कचितो यस्याधररस विवर्तितः। असूयवज्ञयोर्हस्यवेदनादिषु कीर्तितः । विशाखाभिनयः पद्मकोर्हस्तस्यैकाङ्गलिकम्पनेन कर्तव्यः विशlहस्तः तिर्यक् संकुचितस्रोऽष्टः दो गोभिर्मितः । (विशाख! कुठलचक्रवपत्र) पद्मकोशो विशाखी तखेदोऽचितरूपकः। विवर्तिनी प्रबन्धः प्रतितालादयः पत्र तालस्युर्वर्जिता इह। विशाखलः तालहीनस्वरालापः शेषः पूर्ववदिष्यते । अस्य ग्रन्थो नाद्याप्युपलब्धः। अयं सप्तगीतपरिष्कारविषये विवर्तनी भवेदेवं. ...॥ हरिपालः प्रामाणिक इति तन्नामग्रहणाद् ज्ञायते । ध्रुवाणामुदाहरणकर्तेति अत्र प्रतितालादयः पूर्ववत् इति च बर्तिनीलक्षणं निर्दिशति । नान्यदेव वदति । विवर्धिनी-मेलधागः (चीनशङ्करभरणमेलजन्यः) विशारदहस्तः (आ) स रि म प ध प स . नाभिदेशे सर्पशीषौं संयुक्त तु विशारदः। ( अब ) स नि ध प म ग र स कुक्षिस्थले तु यो इस्तः बृहतुन्दिलदर्शने ।