पृष्ठम्:भरतकोशः-२.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विलकिंत ०९ विदारीणामस संस्थानिगमः भरतः । त्र्यपूरैनादेशप्रेते मह्तीनामह हुआ है। चितकिता–दृष्टिः उद्वर्तितपुटद्वन्द्वा तथैत्रेञ्झतारक। । अविक्षसा दृष्टिस्याद्विती तु वितर्किता । स्मृतावपीति वेमः नेमेश्वरः चतुर्विंशतिसंख्याचे प्रमाऊँ परमं मतम् अवबद्धमेककाथ लक्षणम् । या यदस्या मम न विद्धं तम अन्यदक्ष्णः तस्याति नाशयति । तस्य भानोचितः । तां हिंभ्रतां तद्विषये निरौद्राभावरस्थ विनियोगं यतस्स वितस्तमगैः। विदारीभेदाः अन्ये तु वितस्तिमान्नक्षिप्रहस्तप्रहरणसूचनार्थ वितस्तिमार्ग सामुदश्चार्धसामृते विवृत्तनेति सः त्रिधा । इति पठन्ति अभिनवः बिहारी हृितये वपदपाठादिसाम्यतः । -पुष्करयो अक्षरामुत्पादनं करणभेदः था रतिर्जायते सोऽर्थ समुद्र इति कीर्तितः। धकृतां तकितां, सकित किटिंघ तकिनां कितिधरूि तार्थधं अर्ध सामुद्गस्साम्याद्द्रीिद्वयभागणैः । । धतां गुड बघघ द्रङ्क इतविततमार्गः निवृत्तंकस्तु विषमं विंदाष्ट्रियसंयुतः न्यासपन्यासरचिते विज्ञेयो गीतिकोविदैः । विताडिौ-पुटे बेंगेयकं विना सर्वा यासन्तं विवधः स्मृतः अन्तस्थितपुटाघातदुत्तरेण पुटेन तु । तुर्थस्य वा तृतीयस्य वसुनेऽन्तो विधीयते चिताडितौ पुटौ स्यातामभिघाते नियोजितौ । | वेमः । सामवेदसावेच देंगेबक इतीरितः । अन्योन्यमभिधते यः पुटयोस्तद्विताडितम् । अहुरम्ये वहृदयत्वमतिविस्तारणात्तयोः।। विद्धस्-अधनदं वर्णसंयोगः यतिः स्त्रोतोगता । लयो मध्यः विताल--वाद्यप्रबन्धः समपाणिश्च । धितालः स्यादादिमध्यान्तकृतातळवकारतः । वितालस्वादिमध्यान्तविकृतताल इष्यते अवनद्धे निसंथा 8षद्वयपरामर्शाद्द्धिमित्यभिधीयते । विदग्धम्--दर्शनम् त्रिदग्धं तद्यदालोके विवशासर्वजन्तवः। अपाङ्गयोरधस्तराविक्षेपे विद्वमुच्यते ।। -पुष्कराचे लययतिपाणिसंयोगः स्रोतो गता यति”ल लयों मध्यस्तथैव च । संमपाणिस्तथ। चैव विद्धं वाथं तु तद्भवेत् । विदारीभेदः गीतखण्डं विदारी स्यात्पदानरविदारणात्। महत्यबान्तरा चेति स द्विधा परिकीर्तिता ।। व्याप्ता वस्वखिलं वर्णपदान्ते या समथ्यते । महती सा भवेन्मध्ये सजता स्याद्वान्तरा। प्रमाणं तु विना रूपं विदथं वक्तुधन्भतम्। अस्यां जात्रंश एवाङ्ग भवेल्यासस्तु वस्तुवम् ॥ यद् स्यादल्पतांशस्य तत्संबाध्नुवदिनौ । स्खरावरौ। तदा कयौं गन्धर्वान्नायकोविदैः । 41 विद्धः-वाद्यांलकारः मृदङ्गकरणे वाचं पपवनुगतं तु यत् सूचीविज़ेर्विचित्रैश्च करणैर्विद्ध उच्यते । भरतः