पृष्ठम्:भरतकोशः-२.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विजयकोकिल ६०८ वितर्कः मध्यमग्रामे नारदीयतनः। नि स ग म प? बिटसन्दोही–मेलरागः (हरिकभेजीमेलजन्यः) (आ) स रि ग म प ध नि स ( अब ) स नि ध प ग रि स नान्यं देशीतलः गलौ पपञ्चकं यत्र दत्रयं विजये भवेत्। विटिः तन्त्रीस्फोटनेऽङ्गलिचमत्कारः । अत्ररोहे स्थानापसर्पणरूपः । ऽ । ऽ ऽ ऽ ऽ ऽ ० ० ० बिजयकोकिलः-मेलरागः (झलवरलीमेलजन्यः) घड्र(सद्रा!गचन्द्रोदय, नर्तननिर्णययोः कर्ता। पण्डरीकविट्ठल इति प्रसिद्धः । पण्डरीक इत्यत्र पुण्डरीक ( आ) स रि ग म प ध स इति च पठन्ति । पण्डरीकविठ्ठल इति नाम रसकौमुद्यां श्री (अथ) स नि ध प म ग रि स मज झण्ठः स्मरति । तस्य कालः १५८० | तस्मात् विट्ठः श्रीकण्ठात् विजयमष्ठकः –देशीताल: प्राचीन इति ज्ञायते । कर्णाटदेशीयः। शिवपुरवासी । नगणो जगणश्चैव ल्धुर्विजयमण्ठके । चिडग्यः—मेल्गरागः (सरसाङ्गीमेलजभ्यः) दामोदरः { आ ) स रि ग म प ध प नि स (अब) स नि प म ग र स विजयवधनं—मेरागः (हरिकाम्भोजीमेलजन्यः) (आ ) स रि ग म प ध नि स विडम्बी-मेलरगः मेचकल्याणीमेलजन्यः) (अ) स नि ध प म ग म स (आ) स म प ध नि स ( अव) स नि ध प म ग म ग रे स विजयश्रीः-प्रबन्धः विततम्-देशीलास्याङ्गम् पदैतेयैः स्वरैर्यस्तु बिरुदैश्व प्रगीयते । । चारी पादादिकं यत्र सुकुमारं निसर्गतः। अयंश्रीनामतालेन जयश्रीः परिकीर्तितः। कृतं बलेन कठिनमेतद्विततमीरितम् ।। आभोगोऽन्यपदे न्यासस्ताळमानद्वयेन तु । अण्मॐ । इदं विरुधं, वितर्ड, इत्यपि दृश्यते -मेलरागः (पावनीमेलजन्यः) वितर्कः-व्यभिचारिभावः ( आ ) स रि ग म प नि स सन्दोहविमर्शविप्रतिपत्यादयो विभवः द्विविधविचारित (अव) स नि प म ग रि स मज प्रश्नसम्प्रधारणमन्त्रसङ्गहणादयोऽनुभावाः विजया-श्रुतिः सन्देहेन जायते । प्रश्नविचारभूक्षेपशिरकम्पनैस्तमपि निधदस्य प्रथमा श्रुतिः अगदेऊ नयेत् अषभस्य तृतीय श्रुतिः। वितर्कस्तु विचाः स्यातिसन्दिग्धवस्तुनि । विकर्पशासभज्ञादेरुत्पत्तिस्तस्य दृश्यते । -- प्रकृते मात्रावृत्तम् तत्राङ्गुलीविचयन धूशिरोवक्रताद् सर्वेश्वर यः । जः गः ययनः साः विजयानन्दः-देशीतालः विजयानन्दसंज्ञे तु लघुद्वन्द्वे गुरुत्रयम् । निस्संशयस्संशयश्व वितर्को द्विविधो मतः । ऊध्र्वाधोमुखहंसायः चालितो निश्चयार्थके । हृदिस्थाने तु सर्वेशः संशयार्थवितर्कके । विनायकः । ऽ S S शाः