पृष्ठम्:भरतकोशः-२.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९८ तुङक छडणश्चाथ मलयं सळपाङ्गकम्। ततो मछपपदश्च छेदों पहलन्तरः | ततश्चान्तरपाटश्च खोजःखण्डयतिस्तथा। आनद्धं द्विविधं प्रोक्तं एकं वीणादिवञ्चकम् । धानमेकं तदाख्यातं सुषिरं द्वयमेव च । सर्दलं च तथा ढक्का दिलादिक एव च । दपाङ्गमुखवीणे च नाट्यानं षड़िधं भवेत् ।। खण्डछेदः खण्डपाट खण्डकः खण्डह्लकः । ततो ह्मलयतिचैत्र समपा ध्रुघस्तथा। अङ्गरूपकमङ्गं च विनाशस्साळसेनकः वाद्यमत्रोच्यते तत्तत्पाणियोगेन वादनम् । कलकसमुदायश्च जोडण्युडुपसंज्ञकः । ललपटश्चावृत्रणी तुण्यश्वङ्गपाटः। वैEरश्चेयमी भेदास्त्रिचत्वारिंशदीरिताः । --वादः टकिणीबत्समस्तं प्राक्खण्डं छत्। ततःपरम् । खण्डं खण्डे द्विद्दीिवरं वाद्यते वादसंज्ञके । तत्रैकसरजोडावं दाकिणीवदुदाहृतम्। | अत्र द्वात्रिंशद्य वाद्यप्रबन्ध उक्तः सोमराजेन । विंशतिरेव- कास्सोमेश्वरेण । श्रीकण्ठेन तु “ प्रतिरोता च गजरो व्यापक श्रुतिभूषणः। पटचारिस्तथा रुद्रभूषणः क्रमशो मतः।।"इत्युकम्। द्विचत्वारिंशदुक्ता मोक्षदेवेन । चतुर्वेिधस्य वाद्यस्य क्रियाभेदोऽथ कथ्यते । एकहस्तं द्विधैस्त च कुडुपाघाती तथा । कोणहननं चैव धनुराकर्षसंभवम् । फुकारजनितं चान्यद् वदनं बहुभङ्गिकम् । सारी चन्द्रकला चैव बन्धसारस्तथैव च। मुरुडी हंसीला च रङ्गाभरणनामकः चतुर्मुखो रङ्गल्क्ष्यः तथा नारायणप्रियः। गजलीलश्च तुगीळेऽधधडचक्रकः ।। पञ्चबन्धो नागबन्धः सर्वतोभद्रसंज्ञकः । कूर्मबन्धो रथाङ्गश्च दक्षिणावर्तसंज्ञकः । ततश्चतुरश्नो भ्रमरको विचित्रकः। छताख्यो लफ़्लॉंच पाञ्चजन्यसुदनः । वाचताः देशीताल: S S S S S S S S वाद्यप्रकाराः ते च विंशतिः एवमेते प्रकारास्तु कर्तव्या वाद्यसंश्रयः। गतप्रचारे गीते च रसभावानवेक्ष्य च । प्रकारा जान्नयश्चैव सर्वमार्गेषु संस्थिता । ये वै गतिप्रचारेषु शुद्धास्ते केचन मताः। इत्येते कथिता बन्धाः चतुर्विंशतिसंख्यया । समाश्च विषमाश्वेत बन्धा एतेद्विधा स्मृताः । तत्राऽभिष्षोडशभिः पत्रैर्दात्रिंशता तथा ।। । बन्धयः संश्रिताः प्रतिकीर्तिताः । अत्र षोडशसंख्यैव बन्धः प्रायः प्रशस्यते । तिप्रचार इति नायिकानायकचेटकादि विपकपरिक्रमः आ इतेि अधृितालिप्तादिवाद्यमार्गः। पत्रिनादिविषमसंख्याकैथं प्रवर्तिताः। ते अंध विषमाः प्रोक्तः सरक्तविचक्षणैः। उद्दिष्टानां च बन्धनां लक्षणं कथ्यते क्रमात् । अथ वाद्यप्रबन्धानां लक्षणं प्रतिपद्यते । थतिरोता रिकोणी च गजरः कवितं तथा । पदं कपकश्चैव ततश्चोपशमामिधः। उदाहश्च प्रहरणसन्तरं चष्यवत्सकः । एते बन्धा दण्ड्रासकरासकनृत्तयोः आयः प्रयुज्यन्ते । ते हि नृते वाद्यबन्धाः . वांद्यप्रबन्धस्तु नृत्तगीताभ्यां विना केवॐ वाद्य एव प्रबन्धरूपकेण विलसितः। उद्वाहादिविधा वधप्रबन्धाः पाटखर्पजाः