पृष्ठम्:भरतकोशः-२.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणः ५९९ ८ ८ a = के = आद्यप्रणषः-दशतालः ऽ ऽ = २ इम्मरः | क्यायसेनापतिकृति श्रुते कालः के. प. १२४५ वाद्यप्रयोजनम् वायविनयोगः अभिषेके नरेन्द्राणां यात्रायमुत्सवे तथा । नास्ति नियधमादो दशापक ! मङ्गलेषु च सर्वेषु विवाहोपनयादिषु । रसभावप्रयोगे तु शस् यंऽयं विधानतः ।। उत्पाते संभ्रमे युद्धे नारके वीररोद्रिणि। उत्सवे चैव शने च नृपाणां सङ्कलेषु च । सर्वातोद्यानि वाद्यन्ते कानिचित्वन्यमङ्गले ॥ शुभकल्याणयोगे च विवाहकरणं तथा । विशतां रङ्गसंस्थानं गायतां नृत्यतामपि । पाते संभ्रमे चैव सङ्गमे पुत्रजन्मनि। एतान्युत्साहकारीणि वीराणां सङ्गळाय च । ईदृशेषु हैि कार्येषु सर्वातोद्यानिं जयेत् । कुर्वन्ति हृदयकृतं दुःखमुन्मूलयन्त च । स्वभावगृह्यतयामलभाण्डं प्रयोजयेत् । गीतनृत्यगतन्यूनप्रच्छादनपटुन्यपि । विप्रलम्भे सकर्णे दुःखदीनभ्रमादिषु वावप्रद्रः-देशीतलं अल्पभाण्डं प्रयोजयेदिति सैब४ः१ तथा चरभटीयूसौ लयस्त्रदीपिंसी मुने । SSSSSSSSSSSS SSSSSSSSSSS इम्भीरः ॥ उत्थानकार्यंबन्धेषु सर्वातोद्यानि बहूयैन् ॥ अङ्गानां तु समस्यश्च छिद्रप्रच्छाद्ने तथा। चाद्यभञ्जनः-दशतालः विश्रामहेतोः सभार्थ भाण्डञ्च त्रिनिर्मितम्।। ऽ ऽ ऽऽ०० SI ०० ० ० ००७ यद्यसंश्रथ:--वाधारः वर्बभरितः–देशातील ०sऽ।। ०% इम्मौरः | । ऽऽ।। ऽ ऽ २ ० ७ ९ ९ } ऽऽ ० विशुद्धाद्यप्रकृतिः समपणिकृतस्तथा। स्वरूपभुगतश्चैव विज्ञेयो वधसंश्रयः । वाद्यभाण्डकल्पने भाननिर्णयः यद्यद्भिः- क्रियाभेदः अवुल मातमङ्गुष्ठपवद्व्याहि स्मृतम् । तैरध्यद्दशभिः वितस्लिमनमिष्यते । एकइस्ते द्विहस्तं च कुडुपघातजे हुआ। कोणकहननं चैत्र धनुराकर्मसंभवम्। वितस्तिभ्यामुभाभ्यां तु हस्तम।नमुदाहृतम्। फुकारजनितं चान्यद्वत्तं बहुभङ्गिकम् ।। एवमुक्तेन मानेन वाद्यभाण्डानि कल्पयेत् ॥ ०८८०००००००००० र इदानीं वश्चजातीनामेतासां संप्रचक्ष्महे. चत्कर्षहेतुरन्योन्यच्छारूप अलक्रियाः य ओतोश्चान्तराण हि ५स्पर समन्वयः। तमलङ्कार इत्येवमूचे स भरतो यथा । पञ्चधा च चतुर्धा च त्रिविधं च मते मते । को हलभ्य सते ख्यातं पञ्चधा वाद्यमेव च । सुषिरं च घनं चैव चर्मबङ्गं तथैव च । तन्त्रीगनं पुराख्यातं पञ्चधा । वाद्यय्क्षणम् ॥ चतुर्विधं दत्तिलेन आनद्धं तृतमेव स्यात् घनं च सुषिरं तंधा ! एवं चतुर्विधं वाचं दत्तिलेन प्रकीर्तितम् । नारभते तु चार्मणं तन्त्रिकं चैव धनं च त्रिविधं मतम् । एवं त्रेिधां नारदस्य मते वाद्यस्य लक्षणम् । वावेष्वङ्गप्रत्यङ्गने विपी चैव चित्रा च दृष्घङ्गसंहिते। कच्छपी घोषकादीनि प्रत्यङ्गानि तथैव च । मूङ्गा दर्तृशश्चैव पणवाश्चाङ्गसंज्ञिताः । झलरीषदहादीनि प्रत्यङ्गानि तथैव च ।