पृष्ठम्:भरतकोशः-२.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९६ शैलाब-इर:ि '&भजानलजन्यः) वयः-देशीतलः में झ थ ध नि स ने घ ङ म ग म रे स। गुरवोऽट् लघूनां च दशॐ यश्च बध्यकं । S S S S S S S S हऔर अयं इम्मीरकल्पित इति सन्तेि । नम्म्यपिसन्देहः।

भलवित-प्रैलर: { यामवगौलमेलन्यः )

वें लु चाजपेयः –तानः (घ!ड्यः षड्कलोपः) प म ग र नि ध ॐ भ: ? म ५ ६ ५ ि ] ( ॥ , नान्यः वाजपेयिकः-ताः मध्यमग्रामे नारदंयतानः। अवशेष दागेयकारस्त्विति चणित प्राक् ५ ध नि स ग। रघुनाथः वाजी--भूर्छन अश्वमेध’ बक्षर' इत्यपि उच्यते । सुभद्रभासे तृतीया मूर्छला गान्धारश्च सुभद्राख्ये यदा मूर्छ व्रजेश्वरः। १) आतुरंतः कुनच्यते क्षमकरक : तद। वजीति विज्ञेया गेय बुद्धित्रिचक्षणैः । कुम्भः नारशिक्षायां अश्वक्रान्तो नाम दृश्यते । --भलकता (ग:) बादिभ: स रि ग ९० म प ध ० ० नि स वाञ्छितः—गीतालङ्कारः (निसार्कमैदः) मझ लघुत्रयी हुतदृढे ताले शरभलीलके । आचानुरागश्-नमें अयं निसारुको ज्ञेयो वाञ्छितो वाञ्छितप्रदः ॥ विदधाति गिरा यतु खानुरागविवेदनम्। सतसारः बाचानुरागकथन तदुक्तं भरतादिभिः । बाणासिका-कृतं मात्रावृत्तम् सर्वेश्वरः द्वौ चतुर्मात्रौजो व नल वा, सो वा ग या बाचिकभेदः आङ्गथवाचिकपेर्नुयेष्धभेदु प्रतिपद्यते। तथापि किञ्चिोकंधु भेदोऽयं प्रतिपादितः । | वाणीताले गुरुर्जलै। स्वभावसंचिकः पूर्वमुपगीताख्यचिकः । 3 मनः स्श्शाब्दवाचिकं चापि धूपशब्दाख्यवाचिकः ।। वर वातचन्द्रिक-मेलरागः ( नटभैरवीमेलजन्यः ) याचिकाभिनयः ( आ ) स रि म प ध नि स गतिानां च प्रबन्धानां बङ्गानां वृत्तसँसदाम् । (अब) स नि प म रि स पिधी चूषिकानां च आर्याणां गीतसंसदाम् । | वार्तिका--श्रुतिः अन्येषां गीतबन्धानमेषं च नटनं क्रमात्। पञ्चमस्य तृतीया श्रुतिः। वाचिकाभिनथः प्रोक्तो भतार्थविवेकिभिः । यदकः-मादलेकः वाचोधरी–मेलरागः (शुभक्षसुवरालीमेलजन्यः) परिप्रश्च प्रश्नस्यं स्वपक्षस्य च साधनम् । { आ) स रि ग म नि ध नि स दूषणं परपक्षस्य इतेि वाद इतीरितः । (अ) स नि ध प म रि ग से रि स यादं करोति यत्तलैःस बादक इतीरितः । । ताप्रस्तरः AR