पृष्ठम्:भरतकोशः-२.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 + 6 १५६तम वाक्यार्थाभिनयः यतरसर्वः पदार्थोऽयं वक्ष्यार्थे पर्यवस्यति । ततस्तेषां समूहेऽने वाक्यं वाक्यविदोच्यते यधद्रसात्मकं ततद्धार्थानिनयामकम् ।। भृ४ मझे भोजः मद्रेश्वरी देवी वाक्यतिराटि (वाक्यानिटिका--रागः स ९ १ र ग म + ए + ध नि २ स मध्यमशहून्यसन्धा च समव। संपूर्णापि च गीतनैरुक्तो वाक्यतिराटिका । सोमरजः गिर्छा-न्म वाक्यार्थः संभोगेच्छां गिर यत वदति प्रियसन्निभं । तदत्र कथ्यते सद् बगिच्छप्रतिपादनम की वाक्यार्थस्रिधा भावना विधिः प्रतिभा च । ननु च क्रियापि नाम वाक्यार्थे विद्यते । कोऽपि वक्तव्यं भवति । नैव पदार्थः क्रिया ते धाक्यार्थः । पदार्थानों तु मिथरसंसर्गे यदाधिक्यमुप बाग्मती-मेल: (चगधीश्वरीमेलबन्धाः आयते स वाक्यार्थः। स कदाचिषुरुधव्यापारो भावनेति (आ? ) स र ग म प ध स कदाचिच्छब्दव्यापाररूपो विधिरिति कदाचिद्बुद्धिव्यापाररूपः (अव) स नि ध प म ग र स अतिभेति चोच्यते | वागुश-क्षुववृतम् चाक्यार्थविचारः (मतभेद पञ्चाक्षराः नन्वन्विताभिधानेऽपि तथैवाभिहितान्वये। प्रधमं च तृतीयं च धनं चैव यदा गुरु । पदार्थानेव वाक्यार्थमाहुरग्न्यतरूपतः दृश्यते प्रतिपादं तु सा ज्ञेया वागुरा यथा । तयान्विताभिधायीनि पदानीति कृतश्रयाः । (उ) मेघरुलूओ (छाया) मेघरुद्ध। प्रधानगुणभावेन लब्धावन्योन्यसमन्वयान् ।। पदार्थानेन वाक्यार्थ सद्भिरन्ते विपश्चितः । उत्तमानां तु दीनानां वागुरा बटुभे भवेत् ।। यद्यदक्कांक्षितं योग्यं सन्निधानं प्रपद्यते । अन्न चाचपुटस्त्रलः पटाक्षविनिर्मितः । तत्तदन्वितरूपेण पः स्वार्थोऽभिधीयते । भूयांस । यद्यपि चार्थाः पदानां ते पृथव। वाग्भवं-नर्भ प्रयोजनतया लूको वाक्यार्थत्वेन सम्मतः। वाचा प्रीतिकरं मर्म वाग्भवं बलुतो भवेत् । तस्रुतीत्येककार्यत्वात् वाक्यमप्येकमुच्यते ॥ प्रतिपत्तिर्गुणानां हि प्रधानैकप्रयोजना।। अत्र वागभयमिति पाठान्तरं दृश्यते । यदि तपाठमाद्रियते पदान्येव समर्थानि वाक्यार्थस्यावबोधने । तलं वाचा भीतिकरं नमेत्यपि पठितव्यम्। विशेषान्वितत्रादीनि भागशे भागशालिनः । अपरे केचिदाचार्याः वदन्त्यभिहितान्वयम् । । वाग्भीत्यषरसंयोगी--नर्म पदैरभिहिता अक्षादित्रयान्विता। वचस्संपृक्तया भीत्या रसान्तरविचारि यत् । सामग्र्याद्मथस्येकं फी वक्ष्यार्थमन्वितम् । वाग्भीत्यपरसैयोगी भवेन्नर्म नाटकं । स्वयेंबरः न विमुञ्चन्ति समर्थं नानार्थानि पदानि च। वाक्यार्थमितरेषां तु प्रयुक्तौ कारणं स्मृतम् ॥ वामभेदनम्- नर्भ पाके ज्वालेव काष्टानां पदार्थप्रतिपादनम् । । यचसा भेदनं भर्तुर्वाग्भेदनमुदाहृतम्। सवेश्वरः स-श्वर