पृष्ठम्:भरतकोशः-२.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चलता ५९१ घल्लता—भषाङ्गरागः भाषामभाषिष्ट तु भिन्नषी श्रीकण्ठमत्र सुनिमेतनं । तदङ्गशप्रहणन्तषजां वलतिकामाह महीमहेन्द्रः। द्वितीयं पुनरुद्धार्थं तृतीयं च चतुर्थकम् मृतीयं तद्धस्ताश्च स प्रेक्ष्य महे यदा । न्यासो विधीयते तत्र प्रस्थानं स्यात्तदादिमम्। वसन्तस्य तृतीयोऽपि स्थायी हक्ष्यवर्मनि । अत्र वसतिीयपि नाम दृश्यते । वसन्तताले कर्तध्यो भगश्च भगणस्तथा। जांशग्रहणन्यास धमन्द्र रिषभोज्झिता । प्रोक्ता हिन्दोलकोपाङ्गं वल्लाता गीतकोविदैः । ९ भात्रः बछाना--राग: मध्यमग्रहसन्ग्रसा पद्मेन च वर्जिता। धैवतेन च भूयिष्ट वल्लाना षडया भवेत् । सोमेश्वरट यल्लालर|गध्यानम् सख्या प्रबोध्यमानापि कान्ते रोषं न मुञ्चती परावृतमुखी श्याम चल्लाली प्रतनायका । . सांशन्यासप्रदं पूर्णा मन्द्रनिस्सपकम्पितः। भूयिषुरिनिस बैंने पश्चिमे प्रहरे युद्धेः । हिन्दोलाईं वसन्तोऽयं वसन्ते गीयते शुचौ। विद्माभं दशभुजं षटस्यं कोकिलागतिम् ॥ । लिखlघंटेंजफ़८२ख षट्पैरैः। । बिभ्राणं वीणया सहकरद्वन्द्वं वराभये। घतं पाणियुग्मेन केचिश्रादुरतद्विदः अशिः-देशीतलः वशिःस्यादधु नृत्तेन1 (! मणः -गङ्गा हिन्दोलाईं बसन्तः स्याद्दशन्यसषज्ञकः संपूर्णः कम्पितसपो मन्द्रनि वसन्ते पमेि यामे ४ङ्गारे गीयते बुधैः । अत्र पाठोऽतीव भ्रष्टः। चिह्नकलनया ‘ठ्धुद्वन्द्वं गुरुल' इति शोचते। यशीकरणः--तानः षड्जग्रामे रिपहीनौडुवः स नि ध म ग कुम्भः वषट्कारः--तानः मध्यमप्रामे गनिहीनौखुवः ध म र स य अंशे न्यासे प्रहे षड्जेन षड्जो तरभन्द्रयैः। पूर्णम्बरो बसन्तोऽन्न श्वझारें सप्रकम्पितः ।। देशीतालः वसन्तताले नगण भगणः परिकीर्तितः। }} | S S S वसन्तताले विज्ञेयौ नगणो मगणस्तथा। ।।। ऽ ऽ S वसन्तः-रागाङ्गरागः (वीणायां वदनक्रमः) षड्जं कृत्वा प्रहं तस्मात्स्वरमेत्यादिर्म ततः तृतीयतुर्याच्चार्य द्वितीयादीन्स्वरानथ । त्रीनारुह्मावरुह्याथ वसन्तः सग्रहान्तिमः। ऋषभोऽपि मद्द कैश्चिद्स्य लक्ष्येषु दृश्यते । षड्ज । मध्यपङ्कजम्। कुम्भः -रागः (वंशे वदनक्रमः) षड्वें स्थायिनमास्थाय तद्दितीयतृतीयक । सकृदाइंत्य वेगेन प्रोच्यतयैतृतीयके, पूर्णे वसन्तः षड्जलिः रागान्नव त्रयो बुधैः। आन्दोलितो निंजस्थाने मध्यमादि विलम्बितः। मध्यसे वैव.........नित्यं भवति कम्पितः ।