पृष्ठम्:भरतकोशः-२.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९२ कारः वसन्ते सततं गेयः शृङ्गारे वीरकेऽपि च । बसन्तभैरवः_मेलनमः शृङ्गारे मुख्यवृत्तिस्याद्वसून्ते गीयते यतः। कोमलख्यै रिधौ तीव्र गनी वसन्तभैरवे । अयमेव वसन्ताख्यस्तेन सर्वजनोदितः । चैत्रतांशग्रहन्यास मध्यभांशोऽषि सम्मतः ईश्मीरः प्रखरैथः अहोबिछ; वसन्तभैरवध्यानम् वसन्ते विप्रकीर्णाख्यः तद्वधूसमुपाश्रितः। पीतवस्रधरं गन्धकुङ्कसागरुलेपनम् । वसन्तभैरवं ध्याये कार्तिकेयस्वरूपिणम् । -मेलरागः मायामाळवगौळमेळजन्यः ) रागसागरः ( आ } स ग म ध नि स वसन्तमनोहरी-(मायमञ्जगौलमेलगः (अव) स नि ध स ग र स (आ) स रि ग म प ध नि स (अब) स नि प म ग स -मेलरागः (स्वतःत्रमेलः षड्जादिमूढीने सान्ते गनी तीव्रौ वसन्तके । वसन्तमुखारी–मेल्गरागः (वखुल्लाभरणमेलनजन्यः) तर्रायः अ) स ग रे ग म प नि ध नि स (व) स नि ध प म रिं स वर्जमध्यमिकाजातः षड्जभ्यासग्रहांशकः। गेये वसन्तरागोऽयं वसन्तसमये बुधैः । सन्ध्यानम् नारायणः द्रवनसमीपे नर्तन्तं युवतिजनकदम्बैश्च ! -मेलरागः (श्रीरागमेलबोऽयं रागः) शुकपिकारीयुक्तं ध्याये मे मनसि सन्ततवसन्तम् । वसन्तरागे वक्रतु निषादस्वर उच्यते । परमेश्वरः । शिखण्डिछिोचयचारुचूडः चूहाङ्गसुरकर्णपूरः -मेलनागः (कर्णाटौडमेळवः) नव्याखुदश्यामतनुर्विलासी वसन्तरागोऽतिमनोहरश्रीः ॥ बजलययुतः पूर्णं वसन्तो वा रिपोर्दितः। प्रातर्मयौ प्रयोक्तव्यौ वीरे रौद्रेऽङ्गते रसे । सहायः पञ्चबाणस्य रागो हिन्दोसंभवः। शिखण्डबहूचयबद्धचूडः पुष्णम्पिकं चूतलताङ्करेण । अमन्मुदाराममनङ्ग मूर्तिमीतेमतङ्गस्य वसन्तरागः ॥ सङ्गीतवरनिः वसन्तगन्धी-मेलरागः (मायामालवगौलमेलजन्यः) वसन्तलीला-मेलरागः (चक्रवाकमेलजन्यः ) ( आ) स रि ग म ध स (अब) स नि ध प.भ रि स (आ) स रि म प ध नि स मन (अबस नि ध प ग र स वसन्ततिलकम् --चतुर्दशक्षिरवृत्तम् वसन्तिका-रागः त भ ज ज मग ः मार्गहिन्दोलरागी वेदीग्लसंज्ञकः । बसन्ततिलकं, उद्धर्षिणी, सिंहोन्नता, मधुमधवी, चेतोहित, पूर्णेऽथ मन्थरो देशहिन्दोलमैव कथ्यते । औदुमुखीत्यादि नामभिर्यवहरन्ति । ऋषभेण निनादेन समधषड्जो विराजते वसन्ततिलका-देशीतलः आन्दोलिते निजस्थाने मध्यमोऽपि विलम्बितः ॥ वसन्ततिलको लाम्चोर्मध्ये बिन्दुरुदीरितः । मध्यमे पञ्चमे चैव नित्यं भवति कान्तितः । वसन्ते सततं गेयइष्टङ्गारे वीरकेऽपि च ॥ लक्ष्मण