पृष्ठम्:भरतकोशः-२.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सविकल्प रसगतयः ५३५ अ श्लेषलीनविच्छेदसूक्ष्मव्यतिकरस्थिराः अयं अलराजकुतः समीचीनो वर्तते। बहवो ग्रन्थ उदाहृताः शोभनश्च समस्वेति सर्वदाभिनयाश्रयाः । १३०० काले आसीत्। अष्टधा गतेिरेतेषां रसानां कथ्यते बुधैः । रसवलिः--मेलरागः (मानवतीमेलजन्य:) शारदातनय ( आ ) स रि ग म ए ध नि ध - स रसगीतिका--श्रुतिः (अव) स नि ध प म ग रि - स. गन्धारे द्वितीया श्रुतिः। मण्डलीमते तारगान्धारस्यैव। रसवर्जितम्-नृतकरणम् रसगुम्भित-नृतकरणभू समं शिरः पराधीनं कृतयर्धपताककौ । पृष्ठोत्तानतले स्थित्वा विधुतं तु भवेच्छिरः। बीभत्सा ह सैव बारीकरणे रसवर्जिते(?)॥ चतुरश्चापि सन्दंश दृञ् ४ङ्गारगतिश्च सा । अङ्गद्वये प्रवृत्तं चेत्तदेतद्रसगुम्भितम् अन्न बीभत्सगतिलक्षणम् । बीभत्सा कुविताङ्भ्यिां कृताविरळचारिणी । अत्र शृङ्गारिणीदृष्टिः । सैव गतिः । कचिद्दीर्घ कचिद् इव बीभत्सस्थलगोचग! चतुरस्रा सम हृद्या सविलासातिशोभना। गतिइश्क़ारिणी सा स्यात्कटाक्षस्तिसंयुता समं, स्थले । सविकत्थनम् अथवेत्र रस इति केचित् । केचिन्नवेति । दशेत्यपरे ।तेन ऋची डोळ् लेहिनी च वक्रा सुक्नुग्रोन्नता । संशयलौलानां प्रीतये किङिदुच्यते । यथाहि-विभावादिभिः षोढेति रसनः प्राहाशकम नृपाग्रणीः । अलोरोस, स्वतां नीयमानो भावः स्थायी रस इति प्रत्यक्षायि । स च स्वादानन्दलक्षणे वस्तुत एकोऽपि उपाधिभेदादनेकधा भिद्यते । रसनी-अतिः उपाधिरपि चितभूमिकैव । ताश्च प्राधाभ्याञ्चतस्रः। विकास विस्तरः क्षोभो विशेष इति । तत्र विकासोपाधिकः स्वः शृङ्गारः। मध्यमस्य प्रथम श्रुतिः । वितरोपाधिको रौद्रः । हास्यदूतभयानककरुणेष्वपि विकाः हनुमन्मतेऽष्टादशैव भृतयः मध्यभोऽत्र द्विश्रुतिः। सादिरेवोपाधिरिति हास्यादीनां चतुर्णा भृङ्गारादिजन्यत्वम् । रसप्रतापः-मेलरागः (हनुमतोडीग्रुजन्यः ) (आ) स रि ग म न स . स्वदः काव्यार्थसंभेदादात्मॉनन्दसमुद्भवः। (अव) . स नि ध प म ग र स. विकासविस्तरक्षोभविलेपैस्स चतुर्विधः । शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात्। रसभास्कर–मेलागः ( मायामालवगौलमेलन्यः ) हास्यादूतभयोत्कर्यकरुणानां त एव हि (आ) स रि म नि स अतस्तमन्यता तेषामत एवावधारणम् । ( अब ) स नि प ध प म ग रि स . अत्र विकासादिचित्तसंभेदेन हेतुहेतुमद्भाव एव रसानां विवक्षितः । न तु कार्यकारणभावः। तेषां प्रत्येकं बिभधादि करणभेदस्य दृष्टत्वात् । रसभइंजरी मेल्लागः (सिकप्रियामेर्लजन्यः) भून्नरनुकृतिर्यातु स दस्य इति संज्ञितः। (आ) स रि ग म प ध नि स वीरस्य चापि यत्कर्म सोझतः प्ररिकीर्तितः। ( ओ) स नि प म ग र स . अथ भरतः