पृष्ठम्:भरतकोशः-२.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसः ५३३ सौदी कस्यधिप्रतिभाति । न च रामशप्तां रतिं उपलब्धपूर्विणः केचिन्। रसनात्मनः प्रतीतयो भोगीकरणस्रभाआः। सस्यादिगुणानां एतेन रामानुकारी नष्ट इत्यपि निस्तिप्रवादः । अथ नटगता चङ्गाङ्गिवैचित्र्यमनन्तं करप्यमिति का त्रिवेनेयता अभिषा चिसधृतिरेव प्रतिपन्ना सती रत्यनुकारः शृङ्गार इक्षुच्यते । भावना भोगीकरणमिति । यत्र काश्येन भात्रियन्ते रसा इत्युरूयते तत्रापि किसात्मकरवेन सा प्रतीयते इति चिन्त्यम्। विभावादयः तत्र विभाचांदजनितघर्षणाभकास्वरूपप्रत्ययगोचरताप- काव्यशिक्षादिबल्लेपकल्पिताः कृत्रिमास्सन्तः किं कृत्रिमत्वेन मेव यद् भावनं तदभ्युपगम्यत एव । सामाजिकैशृह्यन्ते न था। यदि गृयन्ते तदा तैः कथं रतेरवगतिः संवेदनाख्यव्यङ्गयस्वपरसंवितिगोषः अक्रद्रोऽपि नटः क्रुद्ध इव भाति । नैतवत। अनुकारः कश्चिन्। आस्वधनामनुभवो रसः न्यार्थं उच्यते ॥ इति न चापि सामाजिकानां सादृश्यमतिरस्ति। तेषां न भावशून्या व्यङ्ग्यो लक्ष्यते । अनुभवेन च तद्विषय नर्तके प्रतिपत्तिः। तस्मसामाजिकप्रतीत्यनुसारेण स्थाय्यनुकरणं तत्र व्यज्यमानतया इति मन्तव्यम् । रस इत्थसत् । यत्तु स्यादुत्तमप्रकृतेर्ये शोकानुभावाः ताननुकरो , मीति । तत्रापि कस्योत्तमप्रकृते? यस्य कस्यचिदितिचेत् सेऽपि विशिष्टतां विना कथं युद्धावारोपयितुं शक्यः, य एवं सेदितीति । शृङ्गारो हास्वनामा च बीभत्सः करुणस्तथा। चेत् । स्वात्मापि मध्ये नटस्यानुप्रविष्ट इति गलितोऽनुकार्यानु वीरो भयानकानो रौद्रास्योऽङ्गसंज्ञकः । कर्तृभावः शन्तो ब्रह्ममिधः ५धाद्वात्सल्याख्यस्सतःपरम्। भट्टनायकस्वाह - रसो न प्रतीयते : नरपद्यते नाभिव्यज्यते । संभोगो विप्रछम्भः स्याद्रसास्वेते त्रयोदश । स्वगतरवेन हि प्रतीते करुणे दुखित्वं स्यात् । न च सा प्रतीति ऍक्ता । सीताद्देविभावत्वात्। स्कान्तास्म्रयसंवेदनात् | देवता- भोजराजेन दशमो वात्सल्याख्य उदीरितः । दौ साधारणीकरणायोग्यत्वात् समुद्रइनादेरसाधारयात् । न संभोगो विप्रलम्भश्च आभश्चेति त्रये रसाः च तत्वतो रामस्य स्मृतेरनुपलब्धत्वात् । न च शब्दानुमानादिभ्यः अतिरि उदीर्यन्ते हरिपालमहीभुजा ॥ तत्प्रतीतौ लोकस्य सरसता प्रयुक्त प्रत्यक्षादिव । नायकयुगछ कावभासे हि प्रयुत लज्जुगुप्सापूहादिवोचितचित्तवृत्य तदयः । प्रतीतिरनुभवस्मृत्यादिरूपरसस्य युक्ता । इत्पत्ता- भोजः शृङ्गार एक रसः तदन्ये सर्वे भावा एवेति मन्यते । वपि तुल्यमेतद्दूषणे। शक्तिरुपवेन पूर्वस्थितस्य पश्वामि आन्नासिषुर्दशरसानिति प्राचीनमतमनूद्य खण्डयति । तस्मिन् व्यक्तौ विषयाईनतारतम्यापतिः। स्वातन्वपरगतत्वादि च पूर्व- दशमो वात्सल्यरसः । वद्विकर्यम् । तस्मात्काव्ये दोषाभावगुणालंङ्कारमयस्वलक्षणेन सकलाम्बिका–मेल्गरागः (नटमैखीमेलजन्यः) नाट्ये चतुर्विधाभिनयरूपेण निबिड निजमोइसङ्कटतानिवारण रिणा विभावादिसाधारणीकरणारमना अमिधातःद्विती (आ) स म ग ध नि प ध नि स येनांशेन भावकत्वव्यापारेण भाव्यमानः रसोऽनुभवस्मृत्या (भव) स नि ध ग रि स विलक्षणेन रजस्तमोऽनुवेधवैचित्र्यबलाद्वदि विस्तारत्रिकारळक्ष णेन समोद्रेकप्रकाशानन्दमयनिजसंविद्विश्रान्तिल्लक्षणेन परब्रह्मा सौमुदी स्वादसत्रिधेन भोगेन परं भुज्यते इति । तत्र पूर्वपक्षेऽर्थे भ लेलटपक्षानभ्युपगमादेव नाभ्युपगत इति । तद्दूषणमनुथान- श्रीकण्ठकृता । अत्र पञ्चाध्यायाः सीताविषयः अन्थे पहतमेव । प्रतीत्यादिव्यतिरिक्तश्च संसारे को भोग इति न पड़ साहित्यविषयकाः। अस्य ग्रन्थस्य मतका कविनैव लिखिता। विश्वः । रसनेति चेत्सापि प्रतिपत्तिरेव । केवछमुपायवैलक्षण्यात् १५८० वर्षे वर्तते । शल्यस्य शिलाशासनानि १६०० वर्ष नामान्तरं प्रतिपद्यताम् । दर्शनानुमितिश्रुत्युपमितिप्रतिभादिपर्यन्तं उपलब्धनि। तथापि प्रन्थः १५८० वर्षे रचितः। अत्र नामान्सरबत् निष्पादनाभिव्यक्ङिद्वयानभ्युपगमे नियों वाऽसद्वा विषयनिरूपणात्शब्दंरचना प्रौढा। पद्मशमेछकर्तारः राग रसस्तृतीया गतिस्स्यात् । न चाप्रतीतं वस्वस्ति त्रयवहारयोग्यम्। विषये प्रसितः । स्वयंभुवः इति नाद्भेदाः रामामात्येन अथोच्यते । प्रतीतिरस्य भोगीकरणं । तत्र रस्त्यादिस्वरूपम् । निर्णीतप्रकारेण अत्र दृश्यन्ते । श्रीकण्ठस्य गुरूणैवोक्तानि तदस्तु तथापि न तावन्मात्रम् । यावन्तो हि रसासावन्त एव निदर्शनान्यपि निरूपितानि सन्ति । |