पृष्ठम्:भरतकोशः-२.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२३ रहमतः रीतेः भोग्यं नरं तु पश्यन्त्यः त्रियस्तदितरस्य व । विकुर्वाणा भृशं चेष्टाः रतिश्शृङ्गारसंज्ञिता । रलिलीलः--देशीताल: ताले तु रतिलीलाख्ये लघुहृन्ते गुरुद्भयम् । ॐदः = तस्रः या प नी सा नसा । ध्रुववृतम् रतिशेखरः-देशीताल) यदि दशमषष्ठमथ षोडशान्तगतं त्रयोदशमपि तथा । ! गद्वयं नगण् ह् च प्लुत रतिशेखरे गुरु भवति पादविहितं सततं यदि सकतौ भवति रतिः | 1 सत्रः ट्वा यथाक्षणां तु गुरोः स्थाने वृधु न्यसेत्। रतिशोभितं-मैरागः (नटभैरवीमेलजन्यः लघोर्दूतं गुरुश्चन्ते भङ्गोऽयं 'चतुरश्रयोः । ( ओ ) स रि ग म ध नि स मध्यमोतमपात्राणां वरे रौद्रं रतिर्भवेत्। (अब) स नि प म ग रि स टकरागेण गातया भुवा दुतलये सदा ।। अलङ्करणिणादतितिरुवारं असभत्थओ विअविद्दसिद्धं । रसगर्भः-देशीनालः जलभरनिनादमतितीनं च समर्थक इव विहसितुं । रन्नगरीं तु गलपाः नमः S { ऽ रति--श्रुतिः रक्लिकैव रतिका। रांतगणः अयुक्थाश्च चत्वारो भेदा रतिगणा मताः । तल ये लघुपूर्वायुः तेषु प्रगधिकं लघुः । । मोक्ष देवः रह आलिकम् प्रपच्छाकभूषणम रव्रज्योतिः—मेलरागः (हरिकम्भोजीमेल्कन्यः) ( आ) स ग म प नि स (अब) स नि ध ग रि स रतिचन्द्रः--रागः न्याभांशकग्रहणर्मध्यमनहृद्यः अन्तस्थमध्यसरवो धनिरावशून्यः। रन्नपूर्ण-मेलरागः (कनकन ग्लजन्यः) (झा) स रे ग म प ध नि - स (भव) स नि ध म ग रि म ग - 8 अत्यल्पपञ्चमरवः ...यात्। मावङ्गतानरुचिरो रतिचन्द्रकश्च । रत्रभानुः-मेलरागः (भप्रियामेळ्जन्यः) (आ) स रि ग म ग रि म प नि ध नि स (अब ) स नि ध प म ग र स अंशम्यासोपेत...मध्यमको मध्यन्तरमणीयः । धैवतनिषादरहितो रतिचन्द्रः पञ्चमेन चास्यल्पः । था रतिडिण्डिमः--देशीतलः मभौ नजौ जरौ गश्व प्लुतश्च रतिडिण्डिमे । 27 मात्राः रत्नमणिः--मेलरागः (कोकिलप्रियमेलबन्धः ) ( आ) स रि ग म प ध नि स (अव) स नि ध प ग रि स रतिरागः भेलरागः (सुवर्णाङ्गीमेळजन्यः ( आ ) स ग रि ग म प ध नि स्र (भव) स नि ध प म स रि स रत्नमतिः-मेलरागः (सुवर्ण मेळघान्यः) (आ) स ग म प म ध नि स (अब) स ध प म प ग रि स