पृष्ठम्:भरतकोशः-२.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ सर्वान् स्वरान् रञ्जयन्ती तेनेयं रञ्जनी मता। निषास्वरसंभूता राक्षसश्चाधिदैवतम् ।। गन्यः यतिशशध्दे द्रष्टव्यम् । रणरङ्कः--प्रबन्धः यत्र पादैस्सविरुदैः रङ्गतालेन कल्प्यते । रणरङ्गप्रबन्धः स्याद्यं च द्विविधो भवेत् । समातीतानागताख्या तालमहविभेदतः । कीत्येते रणरङ्गेऽथ पादैश्च बिरुदैर्युतः। रङ्गलेन गेयोऽथ गोयस्तालैस्समादिभिः॥ रणरङ्ग इति प्रोक्तः । मध्यमे द्वितीया श्रुतिः। इनुमन्मतेऽष्टादशैव भृतयः मध्यमोऽत्र द्विध्रुतिः। ऋषभे द्वितीया श्रुतिः। रजिका-श्रुतिः पञ्चमय द्वितीया श्रुतिः। रणसिंहः सङ्गीतमहोदधिकारः। सीतमहोदधिप्रन्थः काश्मीरेषु रघुनाथालयग्रन्थभाण्डागारे वर्तते तम्—संगीतकाराङ्गम् मध्यमत्य द्वितीया श्रुतिः। पाल्कुरिकि सोमः अस्य मते मध्यमः त्रिश्रुतिरेव । मध्यमस्य प्रथमा श्रुतिः। मण्डलीमते तारमध्यमस्यैष । रजितः –वर्णालंकारः (सञ्चरी) मन्द्राविद्धेिः प्रतिकरं मन्द्रान्तश्चेन रञ्जितः। रता--ऽतिः पञ्चमस्य प्रथमा धृतिः जगद्धः आद्ये तीर्थं तपूर्व द्विरुचर्य प्रसन्नकम् । एवमेकैफीनच रञ्जिते युः परः कलाः । सगरसगरिसा, रिसगरिमगरी, गपगपमग, मधपम- अपमा, पनिधपनिधपा, मोक्षदेवः रत्रायलिः-मेलरागः (खरहरप्रियामेळ्जन्य:) ( आ ) स ग म प ध नि स (अव) स नि ध प म ग र स . रतावसानम्–संगीतङ्गाराङ्गम् संप्रयोगे विरामो रहावसानम् । रञ्जिनी|--मेल(गः : ( धर्मवतीमेलजन्यः ) (आ) स रि ग म ध स , (अव) स नि ध म ग म र स . रणभेरीमहोत्सहः_देशीतलः रणभेरीमहोत्साइतालेऽस्मिन् संप्रयुज्यते । द्रताष्टकं समस्थानविरामेन विराजितम् । ततो उघुत्रयं गञ्ज उपञ्चकमतः परम्। ० ० ० ० ० ० ० ० ।।। ऽ।।।।। रतिः-स्थायिभावः रतिर्नाम प्रमोदात्सिका फ़तुमाल्यानुलेपनाभरणभोजनवर भवनानुभवनाप्रतिकूल्यादिभिः विभवैरुत्पद्यते। अनुभावानु स्मितवदनमथुरकथनंऽश्क्षेपकटाक्षादयः। रत्यर्थविषयप्राप्या रतिसमुपजायते सौम्यत्वादभिनेया सा वायधुर्यानचेष्टितैः लक्ष्मणः रणमञ्जरी-मेरागः (खरहरप्रियामेकजन्यः) (आ) स रि म प नि स . (अव) स ध नि प म ग म र स . रतिताळे समुथेि लधुराद्वै ततो गुरुः।